2022-11-21

कार्त्तिकः-08-27 , कन्या-चित्रा🌛🌌 , वृश्चिकः-अनूराधा-08-05🌞🌌 , ऊर्जः-08-30🌞🪐 , सोमः

  • Indian civil date: 1944-08-30, Islamic: 1444-04-26 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►10:07; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — चित्रा►24:11*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — आयुष्मान्►21:02; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►10:07; गरः►21:33; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.32° → -7.57°), बुधः (-7.05° → -7.59°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-120.14° → -119.12°), शनैश्चरः (-80.62° → -79.66°), मङ्गलः (156.38° → 157.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:05🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—15:45; चन्द्रोदयः—04:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:49-01:21

  • राहुकालः—07:49-09:15; यमघण्टः—10:40-12:05; गुलिककालः—13:30-14:55

  • शूलम्—प्राची (►09:26); परिहारः–दधि

उत्सवाः

  • कार्त्तिक-सोमवासरः, तेग-बहादुर-हत्या #३४७, सोम-प्रदोष-व्रतम्

कार्त्तिक-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

सोमवारे दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नक्तं च सोमवारे च सोमनाथ जगत्पते।
अनन्तकोटिसौभाग्यं अक्षय्यं कुरु शङ्कर ॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नमः सोमविभूषाय सोमायामिततेजसे।
इदमर्घ्यं प्रदास्यामि सोमो यच्छतु मे शिवम्॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

आकाशदिग्शरीराय ग्रहनक्षत्रमालिने।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।
अनघे वरदे देवि गृहाणार्घ्यं प्रसीद मे॥
—पार्वत्यै नमः इदमर्घ्यम्। (त्रिः)

सुब्रह्मण्य महाभाग कार्त्तिकेय सुरेश्वर।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—सुब्रह्मण्याय नमः इदमर्घ्यम्। (त्रिः)

नन्दिकेश महाभाग शिवध्यानपरायण।
शैलादये नमस्तुभ्यं गृहाणार्घ्यमिदं प्रभो॥
—नन्दिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)

[नीलकण्ठ-पदाम्भोज-परिस्फुरित-मानस।
शम्भोः सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥
—चण्डिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)]

Details

सोम-प्रदोष-व्रतम्

  • 17:46→19:21

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

तेग-बहादुर-हत्या #३४७

Event occured on 1675-11-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

tyAga-malla, aka guru tegh bahAdur, father of guru govind singh, was beheaded on this day by Jalal-ud-din Jallad on Awrangzeb’s orders under a banyan tree opposite the Sunheri Masjid near the Kotwali in Chandni Chowk, Delhi, were he’d been imprisoned.

Context

tyAgamalla had been arrested with some of his followers, including the mohyAl brAhmins Bhai Mati Das and Bhai Sati Das. They refused to convert to Islam. Bhai Mati Das was made to stand erect between two posts and a double headed saw was placed on his head and he was sawed from his head to his loins.

Aftermath

His head was carried by Bhai Jaita to Anandpur, where the nine-year-old Guru Gobind Singh cremated it (The gurdwara at this spot is also called Gurdwara Sis Ganj Sahib). The body, before it could be quartered, was stolen under the cover of darkness by Lakhi Shah Vanjara, another disciple, who carried it in a cart of hay and cremated it by burning his hut. Gurdwara Sis Ganj Sahib, was built at Chandni Chowk at the site of the execution.

Details