2022-11-23

कार्त्तिकः-08-29 , तुला-विशाखा🌛🌌 , वृश्चिकः-अनूराधा-08-07🌞🌌 , सहः-09-02🌞🪐 , बुधः

  • Indian civil date: 1944-09-02, Islamic: 1444-04-28 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►06:53; अमावास्या►28:27*; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — विशाखा►21:35; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शोभनः►15:34; अतिगण्डः►
  • २|🌛-🌞|करणम् — शकुनिः►06:53; चतुष्पात्►17:43; नाग►28:27*; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.81° → -8.06°), बुधः (-8.13° → -8.66°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-118.10° → -117.09°), मङ्गलः (159.02° → 160.35°), शनैश्चरः (-78.70° → -77.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:05🌞️-17:46🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:56; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:34; मध्यरात्रिः—22:50-01:22

  • राहुकालः—12:05-13:31; यमघण्टः—07:50-09:15; गुलिककालः—10:40-12:05

  • शूलम्—उदीची (►12:28); परिहारः–क्षीरम्

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, कार्त्तिक-स्नानपूर्तिः, तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्, नवम-अपरपक्ष-समापनम्, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, भाग्य-नगरे मरून्मत्तोपप्लवः १९७९ #४३, शिवराजः सप्तकोटेश्वर-मन्दिरनिर्माणम् आरभते #३५५, सर्व-कार्त्तिक-अमावास्या (अलभ्यम्–विशाखा)

आग्रयण-होमः द्राविडेषु

Observed on Amāvāsyā tithi of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform hōma with fresh rice from paddy.

Details

भाग्य-नगरे मरून्मत्तोपप्लवः १९७९ #४३

Event occured on 1979-11-23 (gregorian).

On this Friday, crazed Muslim mobs _esecrated and burned the temple of Bhagyalakshmi at Charminar in Hyderabad - They broke the main Murti of Lakshmi. The riots went on for 10 days and the shops of Marwadis were destroyed.

Background

In 1979, dramatic events shook the Muslim world: revolution in Iran at the hands of Imam Khomeini, the occupation of Afghanistan by the Soviet Army, while in Mecca a commando of fanatics wreaked havoc at the Muslim holy site. Salahuddin Owaisi of AIMIM called for a Bandh in Hyderabad, even when India had nothing to do with it.

Aftermath

The riots stopped only after Saudi Arabia regain control of Grand Mosque in Mecca.
After the riots, the Congress Government led by then CM Chenna Reddy did not take ANY action against MIM rioters.

Details

कार्त्तिक-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

नवम-अपरपक्ष-समापनम्

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

सर्व-कार्त्तिक-अमावास्या (अलभ्यम्–विशाखा)

amāvāsyā of kārttika month.

Details

It is said in Vishnupuranam that when Amavasya overlaps with one of nine nakshatras—Anuradha, Vishakha, Swati, Pushya, Ardra, Punarvasu, Shravishtha, Purvaproshthapada, or Shatabhishak—it is sacred even for Devas. For instance, Shraaddha done on an Amavasya joined with Anuradha, Vishakha, Swati keeps the pitrs satisfied for eight years. Likewise, on Pushya, Ardra and Punarvasu, the pitrs satisfied for twelve years.

अमावास्या यदा मैत्रविशाखास्वातियोगिनी।
श्राद्धे पितृगणस्तृप्तिमवाप्नोत्यष्टवार्षिकीम्॥
अमावास्या यदा पुष्ये रौद्रेऽथः पुनर्वसौ।
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः॥
वासवाजैकपादृक्षे पितॄणां तृप्तिमिच्छताम्।
वारुणे चाप्यमावास्या देवानामपि दुर्लभा।
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते॥

Details

शिवराजः सप्तकोटेश्वर-मन्दिरनिर्माणम् आरभते #३५५

Event occured on 1667-11-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

On 13th November 1668 (in the same month as the raid on bArdesh, Goa), Shivaji commenced the construction of the temple of Shri Saptakoteshvara at Narwe.

Formerly the temple of Shri Saptakoteshvara, the family deity of the Kadamba dynasty that ruled over Goa in the 12th century, was in the village named Narwe (Naroa) in Divadi, a tiny coastal island. It was destroyed by the Muslims and the stone image of the deity was hidden by the devotees in the embankment of a field.

When Goa came under the sway of Vijayanagar, Madhava, a minister of that Empire, built a new magnificent temple at the same place and reestablished the deity. This, too, was destroyed in 1540 – this time by the Portuguese - along with many other temples. They built a chapel dedicated to Nossa Senhora Candelaria in its place.

Some remains of the ancient temple could still be noticed in the chapel. The image of the deity was smuggled out of Goa and a temple was built in another village within Adilshahi territory also named Narwe (Naroa) in the district of Dicholi, opposite the one in Divadi. This temple, it seems, was in a very dilapidated condition.

Shivaji was now building a new one at that site which he perhaps intended would serve as a beacon of hope for his Hindu brethren in Goa. This was all that he could do for them at the moment.

Details

तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Thiruvisanallur Sridhara Aiyyaval brought Ganga to his house well on this day! See also http://www.sriayyaval.org/ .

ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितम्
प्रेम प्रेम च तत्परेषु विरतिश्चान्यत्र सर्वत्र च।
ईशेक्षा करुणा च यस्य नियता वृत्तिः श्रितस्यापि यम्
तं वन्दे नररूपमन्तकरिपुं श्रीवेङ्कटेशं गुरुम्॥

॥गङ्गाष्टकम्॥
शम्भो भवन्नामनिरन्तरानुसन्धानभाग्येन भवन्तमेव।
यद्येष सर्वत्र तथाऽन्त्यजेऽद्य पश्यत्यहो कोऽत्र कृतोऽपराधः॥१॥
अस्त्वेष मन्तुः पितृयज्ञनिष्ठे गङ्गाप्लवो यो विहितोऽपचित्यै।
दूरात्तु तन्नामजपेन शुद्धिर्न स्यात् कथं मे स्मृतिरर्थवादः॥२॥
त्वन्नामनिष्ठा न हि तावती मे श्रद्धा यतः कर्मसु न प्रदग्धा।
त्रैशङ्कवं मे पशुपान्तरायो मुच्येय तस्मात्कथमार्तबन्धो॥३॥
यद्यद्य ते श्राद्धविनष्टिरिष्टा कोऽहं ततोऽन्यच्चरितुं समर्थः।
श्राद्धे वृताः पूर्वदिनोपवासा नान्यत्र भुञ्जीयुरिदं तु खिद्ये॥४॥
श्रद्धालवः श्राद्धविघातभीत्या स्वात्मोपरोधं विगणय्य धीराः।
यत्प्रोचुरत्रापचितिं महान्तः तत्रोचितं यद्दयया विधेहि॥५॥
गङ्गाधर त्वद्भजनान्तरायभीत्या गृहे कूपकृतावगाहः।
जाने न तीर्थान्तरमद्य गङ्गामासादयेयं कथमार्तबन्धो॥६॥
नाहं तपस्वी सगरान्ववायो जाने न जह्वश्चरति क्व वेति।
शम्भो जटाजूटमपावृणुष्वेत्यभ्यर्थने नालमयं वराकः॥७॥
गङ्गाधराख्या गतिरत्र नान्या तामाश्रये सङ्कटमोचनाय।
हन्त प्रवाहः कथमत्र कूपे विस्फूर्जतीशः खलु मे प्रसन्नः॥८॥
गङ्गेति गङ्गेति हरेति गृह्णन् आप्लावितोऽहं दयया पुरारेः।
कूपोत्थितोऽयं करुणाप्रवाहः गाङ्गश्चिरायात्र जनान् पुनातु॥९॥

॥इति श्रीमच्छ्रीधरार्यकृतं गङ्गाकर्षण-अष्टकं सम्पूर्णम्॥

Details