2022-11-28

मार्गशीर्षः-09-05 , मकरः-उत्तराषाढा🌛🌌 , वृश्चिकः-अनूराधा-08-12🌞🌌 , सहः-09-07🌞🪐 , सोमः

  • Indian civil date: 1944-09-07, Islamic: 1444-05-04 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►13:35; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►10:26; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वृद्धिः►18:00; ध्रुवः►
  • २|🌛-🌞|करणम् — बालवः►13:35; कौलवः►24:17*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.77° → -11.29°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-113.07° → -112.07°), मङ्गलः (165.79° → 167.17°), शुक्रः (-9.03° → -9.27°), शनैश्चरः (-73.91° → -72.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:07🌞️-17:46🌇
  • 🌛चन्द्रोदयः—10:36; चन्द्रास्तमयः—22:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:17-10:42; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:21; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:13; प्रातः-मु॰2—07:13-07:58; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:44-12:30; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:37; मध्यरात्रिः—22:51-01:23

  • राहुकालः—07:53-09:17; यमघण्टः—10:42-12:07; गुलिककालः—13:32-14:57

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • काञ्ची ३२ जगद्गुरु श्री-चिदानन्दघनेन्द्र सरस्वती आराधना #१३५१, श्रवण-व्रतम्, सोमश्रावणी-योगः

काञ्ची ३२ जगद्गुरु श्री-चिदानन्दघनेन्द्र सरस्वती आराधना #१३५१

Observed on Śukla-Ṣaṣṭhī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3773 (Kali era).

Son of Kaṇṇūśaṅkara, the clever Padmanābha by ame, though intent on practising Lambika Yoga, this preceptor Cidānandaghanendra adhering to the injunctions of the Master, remained in the seat of Kāmakoṭi that bestows all desired things to those who resort to, fed innumerable devotees every day. He, the adept in Yoga reinstating compassionately the Kannada prince who lost kith and kin in his own kingdom through his (the prince’s) conqueror, He (Cidānandaghanendra) remained as preceptor only for four years sustaining on dry leaves. This preceptor reached his Ultimate abode which is devoid of all grief, delusion etc. on the sixty day of bright fortnight in the month of Mārgaśīrṣa of the year Prajotpati.

अण्णु(कण्व)शङ्करनन्दनः पटुपद्मनाभसमाह्वयो
लम्बिकापथतत्परोऽप्यवलम्ब्य सद्गुरुशासनम्।
कामकोटिपदे स्थितः श्रितकामकोटिफलप्रदे
नित्यदत्तसहस्रभक्तम् अभूद् इदं पदभागसौ॥६१॥
सकरुणम् अपबन्धुं कन्नडेशीकुमारं
पुनरपि निजराज्ये स्थापयंस्तद्विजेत्रा।
अतिलघुतनुवृत्तिर्जीर्णपर्णात् स योगी
पदमनु चतुरोऽब्दानेव देवोऽध्यवात्सीत्॥६२॥
प्रजोत्पत्तौ मार्गशीर्षे सितषष्ठ्याम् अगाद् असौ।
पदं स्वं परमं सर्वशोकमोहविवर्जितम्॥६३॥
—पुण्यश्लोकमञ्जरी

Details

सोमश्रावणी-योगः

  • 10:26→

When Shravana nakshatra falls on a Monday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details