2022-11-29

मार्गशीर्षः-09-06 , मकरः-श्रवणः🌛🌌 , वृश्चिकः-अनूराधा-08-13🌞🌌 , सहः-09-08🌞🪐 , मङ्गलः

  • Indian civil date: 1944-09-08, Islamic: 1444-05-05 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►11:04; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►08:35; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — ध्रुवः►14:48; व्याघातः►
  • २|🌛-🌞|करणम् — तैतिलः►11:04; गरः►21:58; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.29° → -11.80°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-72.96° → -72.01°), गुरुः (-112.07° → -111.08°), शुक्रः (-9.27° → -9.52°), मङ्गलः (167.17° → 168.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:07🌞️-17:46🌇
  • 🌛चन्द्रोदयः—11:28; चन्द्रास्तमयः—23:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:18-10:43; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:13; प्रातः-मु॰2—07:13-07:59; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:37; मध्यरात्रिः—22:51-01:24

  • राहुकालः—14:57-16:22; यमघण्टः—09:18-10:43; गुलिककालः—12:07-13:32

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ५ जगद्गुरु श्री-ज्ञानानन्देन्द्र सरस्वती आराधना #२२२७, नन्दा-सप्तमी, मार्गशीर्ष-शिवलिङ्ग-षष्ठी, मित्र-सप्तमी, शिवराजो बारादेशं लुण्ठति #३५५, सुब्रह्मण्य-षष्ठी-व्रतम्

काञ्ची ५ जगद्गुरु श्री-ज्ञानानन्देन्द्र सरस्वती आराधना #२२२७

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2897 (Kali era).

Born of a brahmin called Nāgeśa in the village called Maṅgala of the Chola country, the erudite saint well-known as Śrī Jñānottama, foremost among logicians, having adorned the Pīṭha of preceptors for sixty-three years, attained salvation/siddhi on the seventh day of the bright fortnight in the month of Mārgaśīrṣa of the year Manmatha.

जातो मङ्गलनाम्नि चोलविषये नागेशसंज्ञाद् द्विजा-
च्छ्रीज्ञानोत्तम इत्यवाप्तबिरुदो यस्तार्किकाग्रेसरः।
ज्ञानानन्दमुनिस्त्रिषष्टिशरदः सम्मण्ड्य पीठीं गुरोः
सिद्धिं मन्मथमार्गशीर्षसितसप्तम्याम् अवापत्सुधीः॥१२॥
—पुण्यश्लोकमञ्जरी

Details

मार्गशीर्ष-शिवलिङ्ग-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Have darshan of Shivalingam today; removes Shivapachara doshas in the family.

मार्गशीर्षेऽमले पक्षे षष्ठ्यां वारेंऽशुमालिनः।
शततारागते चन्द्रे लिङ्गं स्याद्दृष्टिगोचरम्।

Details

मित्र-सप्तमी

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Birth of Surya to Aditya-Kashyapa on this day.

अदित्यां कश्यपाज्जज्ञे मित्रो नाम दिवाकरः।
सप्तम्यां तेन सा ख्याता लोकेऽस्मिन् मित्रसप्तमी॥

Details

नन्दा-सप्तमी

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

  • References
    • Bhavishyottara Puranam
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals

शिवराजो बारादेशं लुण्ठति #३५५

Event occured on 1667-11-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI invaded bArdesh with 5k foot and 1k horse, plundered and withdrew after 3 days. 2 Portuguese priests were killed. An English account from 10 days later says that the cause was irritation at roman catholic fanaticism (which was then rescinded by the Portuguese viceroy) - but this is not mentioned in Portuguese or Dutch letters and the later agreement, which say that the objective was to capture the desai-s from there who were using it as a base for their looting operations with Portuguese support.

Details

सुब्रह्मण्य-षष्ठी-व्रतम्

Also known as champā/champaka ṣaṣṭhī

सेनाविदारक स्कन्द महासेन महाबल।
रुद्रोमाग्निज षड्वक्त्र गङ्गागर्भ नमोऽस्तु ते॥

Details