2022-12-01

मार्गशीर्षः-09-08 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , वृश्चिकः-अनूराधा-08-15🌞🌌 , सहः-09-10🌞🪐 , गुरुः

  • Indian civil date: 1944-09-10, Islamic: 1444-05-07 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►07:21; शुक्ल-नवमी►30:15*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►29:41*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — हर्षणः►09:29; वज्रम्►
  • २|🌛-🌞|करणम् — बवः►07:21; बालवः►18:44; कौलवः►30:15*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.32° → -12.83°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-9.76° → -10.00°), गुरुः (-110.09° → -109.10°), शनैश्चरः (-71.06° → -70.11°), मङ्गलः (169.94° → 171.33°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:08🌞️-17:47🌇
  • 🌛चन्द्रोदयः—12:59; चन्द्रास्तमयः—01:16*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:54; साङ्गवः—09:19-10:43; मध्याह्नः—12:08-13:33; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-08:00; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:45-12:31; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:38; मध्यरात्रिः—22:52-01:25

  • राहुकालः—13:33-14:57; यमघण्टः—06:29-07:54; गुलिककालः—09:19-10:43

  • शूलम्—दक्षिणा (►14:01); परिहारः–तैलम्

उत्सवाः

  • प्रलय-कल्पादिः, वनदुर्गानवरात्र-समापनम्

प्रलय-कल्पादिः

Observed on Śukla-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

pralaya-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

वनदुर्गानवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vanadurga Navaratri. Specially celebrated in Karthiramangalam.

Details