2022-12-04

मार्गशीर्षः-09-12 , मेषः-अश्विनी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-18🌞🌌 , सहः-09-13🌞🪐 , भानुः

  • Indian civil date: 1944-09-13, Islamic: 1444-05-10 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►29:58*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वरीयान्►27:36*; परिघः►
  • २|🌛-🌞|करणम् — बवः►17:43; बालवः►29:58*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-107.13° → -106.16°), शनैश्चरः (-68.21° → -67.26°), बुधः (-13.83° → -14.33°), मङ्गलः (174.13° → 175.53°), शुक्रः (-10.48° → -10.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:09🌞️-17:48🌇
  • 🌛चन्द्रोदयः—15:03; चन्द्रास्तमयः—03:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:55; साङ्गवः—09:20-10:45; मध्याह्नः—12:09-13:34; अपराह्णः—14:58-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—16:23-17:48; यमघण्टः—12:09-13:34; गुलिककालः—14:58-16:23

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • ऎस्टिव-द्वीप-ग्रहणम् #३३९, कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, कैशिक-एकादशी, गुरुवायुपुर-एकादशी, वैष्णव-मोक्षदा-एकादशी, हरिवासरः

ऎस्टिव-द्वीप-ग्रहणम् #३३९

Event occured on 1683-12-04 (gregorian). Julian date was converted to Gregorian in this reckoning.

On 24 November 1683 at night, when the tide was low, Sambhaji’s full force attacked the unsuspecting fort and village on Santo Estêvão island. They captured the fort and plundered its village. A battalion of 200 men marched from mainland Goa in order to recapture the island. Seeing the size of the Maratha army, and the devastation caused by them, the battalion retreated to the capital City of Goa

Details

गुरुवायुपुर-एकादशी

The Shukla-paksha Ekadashi of vr̥śchikamāsa is known as guruvāyupura-ēkādaśī.

Details

हरिवासरः

  • →11:38

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

कैशिक-एकादशी

The Shukla-paksha Ekadashi of vr̥śchikamāsa is also celebrated as kaiśika-ēkādaśī. Kaisika Puranam, consisting of 82 shlokas describes the story of ta:nampāḍuvān and a rākṣasa who attained mukti by nāmasaṅkīrtanam and the fruits of ta:nampāḍuvān’s nāmasaṅkīrtanam, respectively!

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

वैष्णव-मोक्षदा-एकादशी

The Shukla-paksha Ekadashi of mārgaśīrṣa month is known as mōkṣadā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details