2022-12-07

मार्गशीर्षः-09-14 , वृषभः-कृत्तिका🌛🌌 , वृश्चिकः-ज्येष्ठा-08-21🌞🌌 , सहः-09-16🌞🪐 , बुधः

  • Indian civil date: 1944-09-16, Islamic: 1444-05-13 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►08:01; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►10:22; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सिद्धः►26:49*; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►08:01; विष्टिः►20:47; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-104.21° → -103.24°), शनैश्चरः (-65.37° → -64.43°), शुक्रः (-11.20° → -11.44°), मङ्गलः (178.33° → 179.73°), बुधः (-15.30° → -15.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:10🌞️-17:48🌇
  • 🌛चन्द्रोदयः—17:17; चन्द्रास्तमयः—06:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:57; साङ्गवः—09:22-10:46; मध्याह्नः—12:10-13:35; अपराह्णः—14:59-16:24; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:54-01:27

  • राहुकालः—12:10-13:35; यमघण्टः—07:57-09:22; गुलिककालः—10:46-12:10

  • शूलम्—उदीची (►12:33); परिहारः–क्षीरम्

उत्सवाः

  • कणम्पुल्ल नायऩार् (४६) गुरुपूजै, तिरुमङ्गैयाऴ्वार् तिरुनक्षत्तिरम्, त्रिपुर-भैरवी-जयन्ती, दत्तात्रेय-जयन्ती, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, मरून्मत्तैः डॆक्कन-हॆराल्ड्-पत्रिका-कार्यालयो दग्धः #३६, मार्गशीर्ष-पूर्णिमा, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, सर्वालय-दीपम्

दत्तात्रेय-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

आदौ ब्रह्मा मध्ये विष्णुरन्ते देवः सदाशिवः।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तु ते॥

Details

कणम्पुल्ल नायऩार् (४६) गुरुपूजै

Observed on Kr̥ttikā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

मार्गशीर्ष-पूर्णिमा

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Do dānam of salt, sundararūpatvasiddhyartham!

मार्गशीर्षे शुक्लपञ्चदश्यां मृगशिरोयुतायां चूर्णितलवणस्य सुवर्णेन प्रस्थमेकं चन्द्रोदये ब्राह्मणाय प्रतिपादयेत्। अनेन कर्मणा रूपसौभाग्यलाभो जायते इति विष्णुनोक्तं सुवर्णसहितचूर्णितलवणदानम्। तत्रापि चन्द्रोदयव्यापिन्येव ग्राह्या।

Details

मरून्मत्तैः डॆक्कन-हॆराल्ड्-पत्रिका-कार्यालयो दग्धः #३६

Event occured on 1986-12-07 (gregorian).

About 5,000 Moslems tried to burn office of the paper, The Deccan Herald, after the paper had printed a short story in its Sunday magazine titled ‘‘Mohammad the Idiot.’’ The story (translated from maLayALam, depicting rural life in Kerala) concerned a handicapped youth named Mohammad, but the Moslems, who make up 10 percent of the city’s population, asserted that a reference to him as ‘‘a deaf and dumb prophet’’ was an insult to their religion. - NYT summary

“Four people were killed and nearly 50 were injured in riots here today.” - NYT on Dec 8th

“The larger part of the blame for the violence must devolve on Muslim leaders, among whom former Congress(I) minister C.M. Ibrahim was allegedly in the forefront, who whipped up passions in the community by deliberately distorting what the story had said.” - India Today.

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सर्वालय-दीपम्

Observed on Paurṇamāsī tithi of Vr̥ścikaḥ (sidereal solar) month (Rātrimānam/puurvaviddha).

Details

तिरुमङ्गैयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Kr̥ttikā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

त्रिपुर-भैरवी-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Tripura Bhairavi is 5th of the Dasha Maha Vidyas.

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details