2022-12-08

मार्गशीर्षः-09-15 , वृषभः-रोहिणी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-22🌞🌌 , सहः-09-17🌞🪐 , गुरुः

  • Indian civil date: 1944-09-17, Islamic: 1444-05-14 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►09:38; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — रोहिणी►12:30; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — साध्यः►27:06*; शुभः►
  • २|🌛-🌞|करणम् — बवः►09:38; बालवः►22:33; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (179.73° → -178.87°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-15.77° → -16.24°), गुरुः (-103.24° → -102.27°), शनैश्चरः (-64.43° → -63.49°), शुक्रः (-11.44° → -11.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:11🌞️-17:49🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:58; साङ्गवः—09:22-10:46; मध्याह्नः—12:11-13:35; अपराह्णः—15:00-16:24; सायाह्नः—17:49-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:55-01:28

  • राहुकालः—13:35-15:00; यमघण्टः—06:33-07:58; गुलिककालः—09:22-10:46

  • शूलम्—दक्षिणा (►14:04); परिहारः–तैलम्

उत्सवाः

  • अन्नपूर्णा-जयन्ती, आग्रयण-होमः द्राविडेषु, काञ्ची १३ जगद्गुरु श्री-सच्चिद्घनेन्द्र सरस्वती आराधना #१७५१, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, पूर्णिमा-व्रतम्, शिवराजेन पन्हळदुर्गं गृहीतम् #३६३, सर्प-बल्युत्सर्जनम्

आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform hōma with fresh rice from paddy.

Details

अन्नपूर्णा-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

काञ्ची १३ जगद्गुरु श्री-सच्चिद्घनेन्द्र सरस्वती आराधना #१७५१

Observed on Kr̥ṣṇa-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3373 (Kali era).

Then, the preceptor Śrī Cidghana, having governed or held the responsibilities of Ācārya Pīṭha for thirtyseven years, placed his disciple Śrī Vidyāghana, who was known as Śrī Nāyana in Pūrvāśrama before initiation, in the Maṭha; adhering to ascetic principles, wandering like a child, He vanished in the divine form of Īśvara. Śrī Sacchidānanda, named Śeṣa (before initiation), son of Śrīdhrapaṇḍita, born on the banks of river Garuḍa, disciple of Preceptor Chandraśekahara having enjoyed the bliss through spiritual practices for sixty-nine years, and at the end of life entered into the Śivaliṅga—Kāyādhirohaneśvara. The great preceptor, the transcendental, immaculate attained the supreme state devoid of pains, beyond everything, imperishable and infinite on the first day of the dark fortnight in the month of Mārgaśīrṣa in the year Khara.

सप्तत्रिंशद् असौ समाः समनुभूयाचार्यपीठीधुरां
श्रीविद्याघनम् आन्ध्रवर्णिनम् अधाच्छ्रीनायनाख्यं मठे।
भ्राम्यन् बालवद् अन्तरे पुरवरस्याऽऽधूतवृत्तिः स्थिरः
श्रीसच्चिद्घनदेशिकः समभजत् स्वान्तर्धिम् अन्वीश्वरम्॥२५॥
सूनुः श्रीधरपण्डितस्य गरुडस्रोतस्विनीतीरभूः
शेषाख्यो गुरुचन्द्रशेखरमुनेः शिष्यश्च सच्चिद्घनः।
वर्षान् सप्ततिम् एकवर्जम् अनुभूयाध्यात्मबुद्ध्या सुखं
देहान्ते शिवलिङ्गमध्यम् अविशत् कायाधिरोहेशितुः॥२६॥
खरेऽखरप्रकृतिरघासहः सहे परोरजाः परम् अपरे च पक्षके।
अधाद् अधिप्रतिपद् अनापदास्पदं परात्परं पदम् अशरीरम् अव्ययम्॥२७॥
—पुण्यश्लोकमञ्जरी

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

सर्प-बल्युत्सर्जनम्

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Offer final bali to serpents on to this day, in the night after sthālīpāka.

प्रक्रिया ऽत्र

Details

शिवराजेन पन्हळदुर्गं गृहीतम् #३६३

Event occured on 1659-12-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

Panhala fell on the 2nd night of the siege! Just 18 days after the slaying of Afzal Khan!

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details