2022-12-12

मार्गशीर्षः-09-19 , कर्कटः-पुष्यः🌛🌌 , वृश्चिकः-ज्येष्ठा-08-26🌞🌌 , सहः-09-21🌞🪐 , सोमः

  • Indian civil date: 1944-09-21, Islamic: 1444-05-18 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►18:49; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►23:33; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — इन्द्रः►30:01*; वैधृतिः►
  • २|🌛-🌞|करणम् — बालवः►18:49; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-174.69° → -173.31°), गुरुः (-99.40° → -98.44°), शुक्रः (-12.40° → -12.64°), शनैश्चरः (-60.67° → -59.73°), बुधः (-17.56° → -17.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:13🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—09:40; चन्द्रोदयः—21:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:00; साङ्गवः—09:24-10:48; मध्याह्नः—12:13-13:37; अपराह्णः—15:01-16:26; सायाह्नः—17:50-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:20; प्रातः-मु॰2—07:20-08:05; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:44; मध्यरात्रिः—22:56-01:30

  • राहुकालः—08:00-09:24; यमघण्टः—10:48-12:13; गुलिककालः—13:37-15:01

  • शूलम्—प्राची (►09:35); परिहारः–दधि

उत्सवाः

  • ज़ोरावरसिंह-मृत्युः #१८१

ज़ोरावरसिंह-मृत्युः #१८१

Event occured on 1841-12-12 (gregorian).

On this day died the Kahluria Rajput general Zorawar Singh (under Gulab Singh) on his remarkable Tibetan expedition, after his pilgrimage to mAnasasarovara and kailAsa. Snow had caused supplies to the Dogra army to fail despite Zorawar’s preparations. In the early exchange of fire the Rajput general was wounded in his right shoulder but he grabbed a sword in his left hand. The Tibetan horsemen then charged the Dogra position and one of them thrust his lance in Zorawar Singh’s chest.

He had captured Taklakot fort in Tibet near mAnasasarovara and Mt KailAsa - just 15 miles from nepAl.

Details