2022-12-15

मार्गशीर्षः-09-22 , सिंहः-पूर्वफल्गुनी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-29🌞🌌 , सहः-09-24🌞🪐 , गुरुः

  • Indian civil date: 1944-09-24, Islamic: 1444-05-21 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►25:39*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — विष्कम्भः►07:25; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►12:44; बवः►25:39*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.71° → -19.04°), मङ्गलः (-170.55° → -169.19°), शुक्रः (-13.11° → -13.35°), गुरुः (-96.54° → -95.60°), शनैश्चरः (-57.86° → -56.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:14🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—11:40; चन्द्रोदयः—23:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:26-10:50; मध्याह्नः—12:14-13:38; अपराह्णः—15:03-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—13:38-15:03; यमघण्टः—06:37-08:01; गुलिककालः—09:26-10:50

  • शूलम्—दक्षिणा (►14:07); परिहारः–तैलम्

उत्सवाः

  • मार्गशीर्ष-अष्टका-पूर्वेद्युः

मार्गशीर्ष-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details