2022-12-17

मार्गशीर्षः-09-24 , कन्या-उत्तरफल्गुनी🌛🌌 , धनुः-मूला-09-02🌞🌌 , सहः-09-26🌞🪐 , शनिः

  • Indian civil date: 1944-09-26, Islamic: 1444-05-23 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►27:41*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►09:15; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — आयुष्मान्►07:29; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►15:28; गरः►27:41*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-55.99° → -55.05°), मङ्गलः (-167.83° → -166.48°), बुधः (-19.34° → -19.60°), गुरुः (-94.66° → -93.72°), शुक्रः (-13.59° → -13.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:15🌞️-17:52🌇
  • 🌛चन्द्रास्तमयः—12:56; चन्द्रोदयः—01:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:02; साङ्गवः—09:27-10:51; मध्याह्नः—12:15-13:39; अपराह्णः—15:04-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—22:59-01:32

  • राहुकालः—09:27-10:51; यमघण्टः—13:39-15:04; गुलिककालः—06:38-08:02

  • शूलम्—प्राची (►09:38); परिहारः–दधि

उत्सवाः

  • बुन्देल-गोविन्द-राव-वीरगतिः #२६२, मार्गशीर्ष-अन्वष्टका-श्राद्धम्, श्री-शेषाद्रि-स्वामि-आराधना #९४

बुन्देल-गोविन्द-राव-वीरगतिः #२६२

Event occured on 1760-12-17 (gregorian).

On this day, govinda-pant bundele with 500 men, on a foraging mission in the antarvedI, was surprised by an Afghan force near Meerut and killed. He was always known to be the greatest ‘Fund raiser’ of the Maratha Empire.

Context

The marATha-s were trapped in pAnIpat, encircled by afghans and allies after they crossed the yamunA.

Aftermath

This was followed by the loss of a contingent of 2,000 Maratha soldiers who had left Delhi to deliver money and rations to Panipat.

Details

मार्गशीर्ष-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details

श्री-शेषाद्रि-स्वामि-आराधना #९४

Observed on Kr̥ṣṇa-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5030 (Kali era).

करुणासागरं शान्तम् अरुणाचलवासिनम्।
श्रीशेषाद्रिगुरुं वन्दे ब्रह्मीभूतं तपोनिधिम्॥

Details