2022-12-21

मार्गशीर्षः-09-28 , वृश्चिकः-विशाखा🌛🌌 , धनुः-मूला-09-06🌞🌌 , सहः-09-30🌞🪐 , बुधः

  • Indian civil date: 1944-09-30, Islamic: 1444-05-27 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►22:16; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — विशाखा►08:31; अनूराधा►30:31*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — धृतिः►21:21; शूलः►
  • २|🌛-🌞|करणम् — गरः►11:35; वणिजः►22:16; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.06° → -20.07°), मङ्गलः (-162.48° → -161.17°), शनैश्चरः (-52.26° → -51.33°), शुक्रः (-14.53° → -14.77°), गुरुः (-90.91° → -89.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:17🌞️-17:54🌇
  • 🌛चन्द्रास्तमयः—15:59; चन्द्रोदयः—05:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:04; साङ्गवः—09:29-10:53; मध्याह्नः—12:17-13:41; अपराह्णः—15:06-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:01-01:34

  • राहुकालः—12:17-13:41; यमघण्टः—08:04-09:29; गुलिककालः—10:53-12:17

  • शूलम्—उदीची (►12:40); परिहारः–क्षीरम्

उत्सवाः

  • कुचेल-दिनम्, पञ्च-पर्व-पूजा (चतुर्दशी), प्रदोष-व्रतम्, बुधानुराधा-योगः, मासशिवरात्रिः, शम्भुराजो द्वादशदेशं गृह्णाति #३३९, सहस्य-मासः/उत्तरायणम्

बुधानुराधा-योगः

  • 08:31→

When anūrādhā nakshatra falls on a Wednesday, it is a special yōgaḥ for performing dānam. One can do dānaṁ of dadhyōdanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

कुचेल-दिनम्

Celebrated especially in Kerala/Guruvayur. Commemorates the incident of Kuchela visiting Lord Krishna. Offer naivedyam of pr̥thukam.

Details

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

प्रदोष-व्रतम्

  • 17:54→19:30

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

सहस्य-मासः/उत्तरायणम्

  • 03:18→

Beginning of sahasya-māsaḥ, marked by the transit of Sun into makara-rāshī. Importantly, this also marks the beginning of uttarāyaṇam, and the end of dakṣiṇāyanam. This also marks the winter solstice. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

शम्भुराजो द्वादशदेशं गृह्णाति #३३९

Event occured on 1683-12-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

Sambhaji’s army attacked Salsette and Bardez. Sambhaji had 6 thousand cavalry and 8-10 thousand infantry with him. Marathas plundered Bardesh and town of Madgaon. After having captured Salsette and Bardesh (Bardez) the Marathas were exerting to take the island of Goa as well. French factor of Surat Francois Martin has described the poor condition of the Portuguese, he said the viceroy was completely dependent on Mughal aid now.

Details