2022-12-23

मार्गशीर्षः-09-30 , धनुः-मूला🌛🌌 , धनुः-मूला-09-08🌞🌌 , सहस्यः-10-02🌞🪐 , शुक्रः

  • Indian civil date: 1944-10-02, Islamic: 1444-05-29 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►15:46; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — मूला►25:11*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — गण्डः►13:37; वृद्धिः►
  • २|🌛-🌞|करणम् — नाग►15:46; किंस्तुघ्नः►25:57*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-89.06° → -88.14°), शुक्रः (-15.00° → -15.24°), शनैश्चरः (-50.40° → -49.47°), मङ्गलः (-159.87° → -158.58°), बुधः (-20.01° → -19.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:18🌞️-17:55🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:05; साङ्गवः—09:30-10:54; मध्याह्नः—12:18-13:42; अपराह्णः—15:07-16:31; सायाह्नः—17:55-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:26; प्रातः-मु॰2—07:26-08:11; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:10-14:55; सायाह्नः-मु॰2—16:25-17:10; सायाह्नः-मु॰3—17:10-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:50; मध्यरात्रिः—23:02-01:35

  • राहुकालः—10:54-12:18; यमघण्टः—15:07-16:31; गुलिककालः—08:05-09:30

  • शूलम्—प्रतीची (►11:11); परिहारः–गुडम्

उत्सवाः

  • काञ्ची १४ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती आराधना #१७०६, काञ्ची ३४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती २ आराधना #१३१३, पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, बोधायन-कात्यायन-इष्टिः, मार्गशीर्ष-अमावास्या, शम्भु-विद्रोहः #३४४, श्रद्धानन्द-हत्या #९६, श्री-हनूमत्-जयन्ती, सायन-व्यतीपातः

बोधायन-कात्यायन-इष्टिः

iṣṭiḥ is performed on this day by those following the bōdhāyana/kātyāyana sūtras. This difference happens because chandradarśanam occurs tomorrow, and followers of bōdhāyana/kātyāyana sūtras do not perform iṣṭiḥ on chandradarśanam day.

Details

काञ्ची १४ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती आराधना #१७०६

Observed on Amāvāsyā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3418 (Kali era).

Having entered the peak named Agastya after established Gaṅgādharagīṣpati in the ācārya Pīṭha and after subduing the Ugrabhairava through mantra, He stayed there itself. Son of Śrī Boppanna, known as Śrī Nāyana earlier, that Vidyāghana having got initiation from Saccidghana, endowed with enormous occult powers, having adorned the principal seat of Kāmakoṭi for forty-five years, He merged (in Self) on the new moon day of the month of Mārgaśīrṣa in the year Dhātu of Śālivāhana era 239.

निवेश्य गङ्गाधरगीष्पतिं पदे प्रविश्य कूटं तद् अगस्त्यचिह्नितम्।
प्रमोटयन् मन्त्रत उग्रभैरवं निवेशनं स्वं तत एव कॢप्तवान्॥२८॥
श्रीमद्बापणसोमयाजितनयः श्रीनायनाभिख्यया
ख्यातः पूर्वम् उदारमन्त्रविभवः संयम्य सच्चिद्घनात्।
आस्थायाप्यधिकामकोटि स शिवान् (४५) अब्दान् अगेऽगाल्लयं
धातौ शालि-मणीशिखीक्षण(२३९)-सहे दर्शे च विद्याघनः॥२९॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ३४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती २ आराधना #१३१३

Observed on Amāvāsyā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3811 (Kali era).

The preceptor, son of Mahādeva, who lived on the banks of river Vegavati, known by Lord Śiva’s name, who entered into the dense forest fire to save the child, wandered through out the earth by the directions of his master and adorning the Pīṭha and made the four castes to adhere to their respective paths. The pleasing, elegant and enduring preceptor Sri Chandraśekarendra also having remained in his maṭha for eighteen years disappeared on the new moon day of the month of Mārgaśīrṣa in the year Saumya. His preceptorship was for eighteen years.

सूनुर्वेगवतीतटोद्भवमहादेवाह्वयस्य श्रुतः
शम्भुर्नाम दवाग्निदग्धपृथुकत्राणावगाढानलः।
आचार्यस्य निदेशतः क्षितितलं सर्वं चरन् यश्चतुर्-
वर्णान् स्वस्वपथाद्व्यधादगलितान् आचार्यपीठस्थितः॥६६॥
श्रीचन्द्रशेखरेन्द्रोऽप्यध्युष्याष्टादश स्वमठम् अब्दान्।
सौम्यः सौम्येऽन्तरधात् सहेऽतिसहनः सुदर्शनो दर्शे॥६७॥
—पुण्यश्लोकमञ्जरी

Details

मार्गशीर्ष-अमावास्या

amāvāsyā of mārgaśīrṣa lunar month.

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

सायन-व्यतीपातः

  • →11:10

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

शम्भु-विद्रोहः #३४४

Event occured on 1678-12-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

sAmbhAji fled from parali and joined mogol general dilIr khan. He was greeted with a command position. sambhAjI would escape the next year, disgusted by dilIr khAn’s cruelty and conciliated by shivAjI.

Details

श्रद्धानन्द-हत्या #९६

Event occured on 1926-12-23 (gregorian).

Swami shraddhananda, who brought back lakhs of muslims to the deva-dharma, was shot to death by Abdul Rashid.

Details

श्री-हनूमत्-जयन्ती

Observed on Amāvāsyā tithi of Dhanuḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

आश्विनस्यासिते पक्षे भूतायां च महानिशि।
भौमवारेऽञ्जनादेवी हनूमन्तमजीजनत्॥ (व्रतरत्नाकरम्)

Details