2022-12-25

पौषः-10-02 , मकरः-उत्तराषाढा🌛🌌 , धनुः-मूला-09-10🌞🌌 , सहस्यः-10-04🌞🪐 , भानुः

  • Indian civil date: 1944-10-04, Islamic: 1444-06-01 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►08:24; शुक्ल-तृतीया►28:51*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►19:19; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — व्याघातः►24:55*; हर्षणः►
  • २|🌛-🌞|करणम् — कौलवः►08:24; तैतिलः►18:36; गरः►28:51*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-157.30° → -156.03°), बुधः (-19.57° → -19.17°), गुरुः (-87.22° → -86.30°), शनैश्चरः (-48.55° → -47.62°), शुक्रः (-15.47° → -15.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:19🌞️-17:56🌇
  • 🌛चन्द्रोदयः—08:22; चन्द्रास्तमयः—20:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:06; साङ्गवः—09:31-10:55; मध्याह्नः—12:19-13:43; अपराह्णः—15:08-16:32; सायाह्नः—17:56-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:27; प्रातः-मु॰2—07:27-08:12; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:11; सायाह्नः-मु॰3—17:11-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:51; मध्यरात्रिः—23:03-01:36

  • राहुकालः—16:32-17:56; यमघण्टः—12:19-13:43; गुलिककालः—15:08-16:32

  • शूलम्—प्रतीची (►11:12); परिहारः–गुडम्