2022-12-28

पौषः-10-06 , कुम्भः-शतभिषक्🌛🌌 , धनुः-मूला-09-13🌞🌌 , सहस्यः-10-07🌞🪐 , बुधः

  • Indian civil date: 1944-10-07, Islamic: 1444-06-04 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►20:44; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►12:43; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सिद्धिः►14:16; व्यतीपातः►
  • २|🌛-🌞|करणम् — कौलवः►09:44; तैतिलः►20:44; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.93° → -17.07°), मङ्गलः (-153.54° → -152.32°), शुक्रः (-16.18° → -16.41°), गुरुः (-84.48° → -83.57°), शनैश्चरः (-45.77° → -44.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:21🌞️-17:58🌇
  • 🌛चन्द्रोदयः—10:56; चन्द्रास्तमयः—23:11

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:08; साङ्गवः—09:32-10:56; मध्याह्नः—12:21-13:45; अपराह्णः—15:09-16:33; सायाह्नः—17:58-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:28; प्रातः-मु॰2—07:28-08:13; साङ्गवः-मु॰2—09:43-10:28; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:13-14:58; सायाह्नः-मु॰2—16:28-17:13; सायाह्नः-मु॰3—17:13-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:52; मध्यरात्रिः—23:04-01:37

  • राहुकालः—12:21-13:45; यमघण्टः—08:08-09:32; गुलिककालः—10:56-12:21

  • शूलम्—उदीची (►12:43); परिहारः–क्षीरम्

उत्सवाः

  • चिमाजी-देह-त्यागः #२८२, महाधनुर्व्यतीपात-श्राद्धम्, षष्ठी-व्रतम्

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मान्नं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

चिमाजी-देह-त्यागः #२८२

Event occured on 1740-12-28 (gregorian). Julian date was converted to Gregorian in this reckoning.

Chimaji Appa passed away at Pune on 17 Dec 1740, leaving a young Nanasaheb Peshwa to face the challenges of the extraordinary epoch that was to follow. Chimaji’s decisive victories in Malwa, Vasai and against the Siddi deserve to be remembered.

Details

महाधनुर्व्यतीपात-श्राद्धम्

vyatīpāta is regarded as the king of yōgas. Though it occurs 13 times every year, the occurrence in dhanurmāsa is special, and this day is special for a number of special observances, such as śivapūjā, pitr̥tarpaṇam etc. One must also give arghyam with the shloka mentioned here, and perform the usual (dhanurmāsa) naivedyam of mudgānnam. Markandeya Rishi has performed upadesham of a year-long vratam, beginning this day, including the pūja of vyatīpata-dēvatā. Puranas also narrate the story of rich merchant names Vishwasakha, who was born as a wild boar owing to denying food to a hungry vipra on Vyatipata day. Having lost half his body to a forest fire, the boar was redeemed from this plight by the Raja Haryashva, who passed by, and gave away his accrued merits from vyatīpāta-snāna-dānam. As a result of this, the wild boar attained a divine form.

व्यतीपात महाबाहो सर्वपापप्रणाशन।
सहस्रबाहो विश्वात्मन् गृहाणार्घ्यं नमोऽस्तु ते॥

Details