2022-12-30

पौषः-10-08 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , धनुः-पूर्वाषाढा-09-15🌞🌌 , सहस्यः-10-09🌞🪐 , शुक्रः

  • Indian civil date: 1944-10-09, Islamic: 1444-06-06 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►18:34; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►11:22; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वरीयान्►09:41; परिघः►
  • २|🌛-🌞|करणम् — विष्टिः►06:50; बवः►18:34; बालवः►30:28*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-43.93° → -43.01°), गुरुः (-82.66° → -81.76°), बुधः (-16.02° → -14.78°), शुक्रः (-16.64° → -16.88°), मङ्गलः (-151.10° → -149.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:22🌞️-17:59🌇
  • 🌛चन्द्रोदयः—12:22; चन्द्रास्तमयः—00:57*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:09; साङ्गवः—09:33-10:57; मध्याह्नः—12:22-13:46; अपराह्णः—15:10-16:35; सायाह्नः—17:59-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:44-10:29; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:14-14:59; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:53; मध्यरात्रिः—23:05-01:38

  • राहुकालः—10:57-12:22; यमघण्टः—15:10-16:35; गुलिककालः—08:09-09:33

  • शूलम्—प्रतीची (►11:14); परिहारः–गुडम्

उत्सवाः

  • भृगुरेवती-योगः

भृगुरेवती-योगः

  • 11:22→

When Revati nakshatra falls on a Friday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details