2022-12-31

पौषः-10-09 , मीनः-रेवती🌛🌌 , धनुः-पूर्वाषाढा-09-16🌞🌌 , सहस्यः-10-10🌞🪐 , शनिः

  • Indian civil date: 1944-10-10, Islamic: 1444-06-07 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:33; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती►11:44; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — परिघः►08:15; शिवः►
  • २|🌛-🌞|करणम् — कौलवः►18:33; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-43.01° → -42.09°), शुक्रः (-16.88° → -17.11°), बुधः (-14.78° → -13.34°), मङ्गलः (-149.91° → -148.72°), गुरुः (-81.76° → -80.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:22🌞️-17:59🌇
  • 🌛चन्द्रोदयः—13:03; चन्द्रास्तमयः—01:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:09; साङ्गवः—09:33-10:58; मध्याह्नः—12:22-13:46; अपराह्णः—15:11-16:35; सायाह्नः—17:59-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—09:33-10:58; यमघण्टः—13:46-15:11; गुलिककालः—06:45-08:09

  • शूलम्—प्राची (►09:45); परिहारः–दधि

उत्सवाः

  • वसाय्-सन्धिः #२२०, वायिलार् नायऩार् (४९) गुरुपूजै

वायिलार् नायऩार् (४९) गुरुपूजै

Observed on Rēvatī nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

वसाय्-सन्धिः #२२०

Event occured on 1802-12-31 (gregorian).

In a selfish and short-sighted move, bAjI-rAv 2 signed the Treaty of Bassein and became a subordinate ally of the British after running away from yashvantrAv holkar’s vectorious army. Earlier he had taken shiNDe’s side in the shiNDe-holkar rivalry and had executed yashvantrAv’s brother by elephant trampling. Soon, with successful execution of the “divide and conquer” strategy, the East India Company forces won against the shiNDe army in isolation; and then the holkar army.

Details