2023-01-02

(चि॰)

पौषः-10-11 ,मेषः-अपभरणी🌛🌌 , धनुः-पूर्वाषाढा-09-18🌞🌌 , सहस्यः-10-12🌞🪐 , सोमः

  • Indian civil date: 1944-10-12, Islamic: 1444-06-09 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►20:23; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►14:21; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सिद्धः►06:52; साध्यः►
  • २|🌛-🌞|करणम् — वणिजा►07:44; भद्रा►20:23; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.70° → -9.88°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-79.96° → -79.07°), शनिः (-41.17° → -40.25°), मङ्गलः (-147.55° → -146.39°), शुक्रः (-17.34° → -17.58°)

राशयः
शनि — मकरः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:45-12:23🌞-18:01🌇
चन्द्रः ⬆14:29 ⬇03:30*
शनिः ⬆09:26 ⬇20:58
गुरुः ⬆11:37 ⬇23:36
मङ्गलः ⬆15:39 ⬇04:19*
शुक्रः ⬆07:57 ⬇19:18
बुधः ⬆07:34 ⬇18:48
राहुः ⬆13:49 ⬇02:15*
केतुः ⬇13:49 ⬆02:15*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:10; साङ्गवः—09:34-10:59; मध्याह्नः—12:23-13:47; अपराह्णः—15:12-16:36; सायाह्नः—18:01-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:46; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:31-17:16; सायाह्नः-मु॰3—17:16-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:07-01:40

  • राहुकालः—08:10-09:34; यमघण्टः—10:59-12:23; गुलिककालः—13:47-15:12

  • शूलम्—प्राची (►09:45); परिहारः–दधि

उत्सवाः

  • अव्रङ्गज़ेब उदयपुरमन्दिरनाशम् आदिशति #३४४, उन्दु-मदक्कळिऱ्ऱऩ्, कृत्तिका-व्रतम्, त्रैलङ्ग-स्वामि-जयन्ती, मन्वादिः-(चाक्षुषः-[६]), सर्व-पुत्रदा-एकादशी, सर्व-वैकुण्ठ-एकादशी

अव्रङ्गज़ेब उदयपुरमन्दिरनाशम् आदिशति #३४४

Event occured on 1679-01-02 (gregorian). Julian date was converted to Gregorian in this reckoning.

Aurangzeb, occupying udayapura, orders the destruction of all 3 temples on the bank of Maharana’s lake, Udaipur. Siyah Akhbarat-i-Darbar-i-Mu’alla Julus 23, Zilqad 29 / 23rd December 1679.

Excerpts

“Yesterday, Yakka Taz Khan and mimar (architect or mason) Hira brought before the Emperor the tarah (plans or designs) of the temples built on the bank of Rana’s lake and submitted that at a distance of about five kos, there was another lake also. It was ordered by the Emperor that Hasan Ali Khan, Ruhullah Khan, Yakka Taz Khan, Ibadullah Khan and Tahavvara Khan should go and destroy the temples.” “On the 7th Muharram / 29th January 1680, Hasan Ali Khan brought to the Emperor twenty camel-loads of tents and other things captured from the Rana’s palace and reported that one hundred and seventy-two (172) other temples in the environs of Udaipur had been destroyed. The Khan received the title of Bahadur ‘Alamgirshahi’."

After the death of Maharaja Jaswant Singh of Jodhpur in the Kabul Subah, he tried to eliminate the Rathors of Marwar as a political power in Rajputana. But Maharana Raj Singh of Mewar, in line with the great traditions of his House, came out in open support of the Rathors.. This led to war with both Mewar and Marwar during which the temples built on the bank of Rana’s lake were destroyed by his orders.

Raj Singh opposed Aurangzeb multiple times, once to save the Kishangarh princess Charumati from the Mughals and once by denouncing the Jizya tax levied by Aurangzeb. Chatrapati Shivaji Maharaj had once taunted Aurangzeb by telling him to ask the Rana of Mewar who is the head of the Hindus for Jizya if he had the guts instead of terrorising unarmed citizens.

The rANa died on 22 October 1680 (aged 51). It is said that the Rana was eventually poisoned by his own men who were bribed by the Mughal emperor Aurangzeb.

Details

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

मन्वादिः-(चाक्षुषः-[६])

Observed on Śukla-Ēkādaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

सर्व-पुत्रदा-एकादशी

The Shukla-paksha Ekadashi of pauṣa month is known as putradā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

सर्व-वैकुण्ठ-एकादशी

The Shukla-paksha Ekadashi of dhanurmāsa is known as vaikuṇṭha-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

त्रैलङ्ग-स्वामि-जयन्ती

Observed on Śukla-Ēkādaśī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Paramahamsa described Him as “walking Shiva of Varanasi”

Details

उन्दु-मदक्कळिऱ्ऱऩ्

Observed on day 18 of Dhanuḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Offer naivedyam of chitrānnam (tamarind rice) to Vishnu

Details