2023-01-08

(चि॰)

पौषः-10-16 ,कर्कटः-पुष्यः🌛🌌 , धनुः-पूर्वाषाढा-09-24🌞🌌 , सहस्यः-10-18🌞🪐 , भानुः

  • Indian civil date: 1944-10-18, Islamic: 1444-06-15 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►07:07; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►30:03*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वैधृतिः►09:38; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवम्►07:07; तैतिलम्►20:23; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.22° → 3.57°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-140.81° → -139.73°), गुरुः (-74.64° → -73.76°), शनिः (-35.67° → -34.76°), शुक्रः (-18.74° → -18.97°)

राशयः
शनि — मकरः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:47-12:26🌞-18:04🌇
चन्द्रः ⬇07:37 ⬆19:21
शनिः ⬆09:04 ⬇20:37
गुरुः ⬆11:16 ⬇23:16
मङ्गलः ⬆15:13 ⬇03:53*
शुक्रः ⬆08:02 ⬇19:27
बुधः ⬇17:54 ⬆06:33*
राहुः ⬆13:24 ⬇01:50*
केतुः ⬇13:24 ⬆01:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:12; साङ्गवः—09:37-11:01; मध्याह्नः—12:26-13:50; अपराह्णः—15:15-16:39; सायाह्नः—18:04-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:18-15:04; सायाह्नः-मु॰2—16:34-17:19; सायाह्नः-मु॰3—17:19-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—16:39-18:04; यमघण्टः—12:26-13:50; गुलिककालः—15:15-16:39

  • शूलम्—प्रतीची (►11:18); परिहारः–गुडम्

उत्सवाः

  • ज्ञानानन्द-गिरिः-आराधना #४९, रविपुष्य-योगः

ज्ञानानन्द-गिरिः-आराधना #४९

Observed on Kr̥ṣṇa-Dvitīyā tithi of Dhanuḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5075 (Kali era).

Swami Gnanananda Giri is a famous saint, who performed several years of penance in the Himalayas and performed pilgrimage across Bharatam for several decades. He set up an ashram at Tirukkovilur which is popularly known as Tapovanam, where He finally shed his mortal coils on mārgaśīrṣa-kr̥ṣṇa-dvitīyā in 1974.

Details

रविपुष्य-योगः

When Pushya nakshatra falls on a Sunday, it is a special yōgaḥ, on which it is important to propitiate Surya Bhagavan.

आदित्येऽहनि पुष्य दैवात् सम्पद्यते यदि।
पुष्यार्कयोगस्तत्रार्कं प्रयतः पूजयेन्नृप॥ इति।

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: RareDays Combinations