2023-01-17

(चि॰)

पौषः-10-25 ,तुला-विशाखा🌛🌌 , मकरः-उत्तराषाढा-10-03🌞🌌 , सहस्यः-10-27🌞🪐 , मङ्गलः

  • Indian civil date: 1944-10-27, Islamic: 1444-06-24 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►18:05; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►18:44; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शूलः►08:31; गण्डः►29:55*; वृद्धिः►
  • २|🌛-🌞|करणम् — भद्रा►18:05; बवम्►29:10*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-20.82° → -21.05°), बुधः (18.34° → 19.51°), शनिः (-27.48° → -26.58°), मङ्गलः (-131.60° → -130.64°), गुरुः (-66.81° → -65.95°)

राशयः
शनि — मकरः►14:42; कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:29🌞-18:09🌇
चन्द्रः ⬇13:44 ⬆02:52*
शनिः ⬆08:33 ⬇20:05
गुरुः ⬆10:45 ⬇22:46
मङ्गलः ⬆14:38 ⬇03:18*
शुक्रः ⬆08:09 ⬇19:40
बुधः ⬇16:46 ⬆05:29*
राहुः ⬆12:47 ⬇01:13*
केतुः ⬇12:47 ⬆01:13*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:09-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:06-12:52; अपराह्णः-मु॰2—14:22-15:08; सायाह्नः-मु॰2—16:38-17:24; सायाह्नः-मु॰3—17:24-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:13-01:45

  • राहुकालः—15:19-16:44; यमघण्टः—09:39-11:04; गुलिककालः—12:29-13:54

  • शूलम्—उदीची (►11:21); परिहारः–क्षीरम्

उत्सवाः

  • त्रैलोक्य-गौरी-व्रतम्

त्रैलोक्य-गौरी-व्रतम्

Observed on Kr̥ṣṇa-Daśamī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details