2023-01-18

(चि॰)

पौषः-10-26 ,वृश्चिकः-अनूराधा🌛🌌 , मकरः-उत्तराषाढा-10-04🌞🌌 , सहस्यः-10-28🌞🪐 , बुधः

  • Indian civil date: 1944-10-28, Islamic: 1444-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►16:03; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►17:21; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वृद्धिः►26:43*; ध्रुवः►
  • २|🌛-🌞|करणम् — बालवम्►16:03; कौलवम्►26:45*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-65.95° → -65.10°), शुक्रः (-21.05° → -21.28°), बुधः (19.51° → 20.52°), शनिः (-26.58° → -25.67°), मङ्गलः (-130.64° → -129.69°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:29🌞-18:10🌇
चन्द्रः ⬇14:38 ⬆03:54*
शनिः ⬆08:29 ⬇20:02
गुरुः ⬆10:42 ⬇22:43
मङ्गलः ⬆14:34 ⬇03:15*
शुक्रः ⬆08:09 ⬇19:41
बुधः ⬇16:41 ⬆05:25*
राहुः ⬆12:43 ⬇01:09*
केतुः ⬇12:43 ⬆01:09*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:45; सायाह्नः—18:10-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:08; सायाह्नः-मु॰2—16:39-17:24; सायाह्नः-मु॰3—17:24-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—12:29-13:54; यमघण्टः—08:14-09:39; गुलिककालः—11:04-12:29

  • शूलम्—उदीची (►12:52); परिहारः–क्षीरम्

उत्सवाः

  • बुधानुराधा-योगः, सर्व-षट्तिला-एकादशी

बुधानुराधा-योगः

  • →17:21

When anūrādhā nakshatra falls on a Wednesday, it is a special yōgaḥ for performing dānam. One can do dānaṁ of dadhyōdanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

सर्व-षट्तिला-एकादशी

The Krishna-paksha Ekadashi of pauṣa month is known as ṣaṭtilā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details