2023-01-20

(चि॰)

पौषः-10-28 ,धनुः-मूला🌛🌌 , मकरः-उत्तराषाढा-10-06🌞🌌 , तपः-11-01🌞🪐 , शुक्रः

  • Indian civil date: 1944-10-30, Islamic: 1444-06-27 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►10:00; कृष्ण-चतुर्दशी►30:17*; अमावास्या►
  • 🌌🌛नक्षत्रम् — मूला►12:38; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — व्याघातः►18:54; हर्षणः►
  • २|🌛-🌞|करणम् — वणिजा►10:00; भद्रा►20:11; शकुनिः►30:17*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - बुधः (21.41° → 22.17°), गुरुः (-64.24° → -63.39°), शुक्रः (-21.51° → -21.74°), मङ्गलः (-128.75° → -127.83°), शनिः (-24.77° → -23.86°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मकरः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:30🌞-18:11🌇
चन्द्रः ⬇16:42 ⬆06:01*
शनिः ⬆08:22 ⬇19:55
गुरुः ⬆10:35 ⬇22:36
मङ्गलः ⬆14:27 ⬇03:08*
शुक्रः ⬆08:11 ⬇19:44
बुधः ⬇16:35 ⬆05:19*
राहुः ⬆12:35 ⬇01:00*
केतुः ⬇12:35 ⬆01:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:45; सायाह्नः—18:11-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:07-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:25; सायाह्नः-मु॰3—17:25-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—11:05-12:30; यमघण्टः—15:20-16:45; गुलिककालः—08:15-09:40

  • शूलम्—प्रतीची (►11:22); परिहारः–गुडम्

उत्सवाः

  • (सायन) विष्णुपदी-पुण्यकालः, तपो-मासः/शिशिरऋतुः, तै-वॆळ्ळिक्किऴमै, पञ्च-पर्व-पूजा (चतुर्दशी), पौष-यम-तर्पणम्, मासशिवरात्रिः, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः, हकीकतरायहत्या #२९०

(सायन) विष्णुपदी-पुण्यकालः

  • 07:35→18:11

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

हकीकतरायहत्या #२९०

Event occured on 1733-01-20 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day (date merits verification), hakIkat rAi (Haqiqat Rai Bakhmal Puri), about 15 years old, was beheaded by the then punjAbI muslim government of Zakariya Khan. Quasi Abdul Haq, who was responsible for the Fatwa, was also beheaded later on by Sardar Dal Singh and Saradar Mana Singh and shown around the city of Batala.

Background: One day, some of his Muslim classmates ridiculed Hindu goddess Devi Ma. He ultimately responded by ridiculing Fatima, daughter of Prophet Muhammad. The Muslim boys complained to the maulvis. Haqiqat Rai was arrested and sent to Amir Beg, the administrator of Sialkot. Amir said Haqiqat Rai had committed a sin and he can be pardoned only if he accepts Islam as punishment for blasphemy. Haqiqat Rai refused conversion to Islam. Haqiqat Rai’s parents tried to change his mind, but failed. He was then sent to Zakaria Khan, the Governor of Lahore. But Haqiqat Rai did not agree to convert even under further torture. Then he was killed.

Before execution, Hakikat Rai Puri was allowed to take a sacred bath, perform a Gau Daan and listen Gita from a Pandit. He is depicted with a shikhA and a tilak.

The day of his execution used to be marked by a ‘mela’ (fair) on Vasant Panchami day in Lahore, around his ‘samadhi’ (Baway di marrhi), before India’s partition.

Details

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पौष-यम-तर्पणम्

Observed on Kr̥ṣṇa-Caturdaśī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/paraviddha).

Perform tarpaṇam to Yama Dharmaraja. In Purnimanta Magha, i.e. Amanta Pausha, Yama Tarpanam must be performed. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

१. यमं तर्पयामि। (त्रिः) २. धर्मराजं तर्पयामि। ३. मृत्युं तर्पयामि। ४. अन्तकं तर्पयामि। ५. वैवस्वतं तर्पयामि। ६. कालं तर्पयामि। ७. सर्वभूतक्षयं तर्पयामि। ८. औदुम्बरं तर्पयामि। ९. दध्नं तर्पयामि। १०. नीलं तर्पयामि। ११. परमेष्ठिनं तर्पयामि। १२. वृकोदरं तर्पयामि। १३. चित्रं तर्पयामि। १४. चित्रगुप्तं तर्पयामि।

माघकृष्णचतुर्दश्यां यमतर्पणमीरितम्॥६६॥
अनर्काभ्युदिते काले स्नात्वा सन्तर्पयेद्यमम्।
द्विसप्तनामभिः प्रोक्तैः सर्वपापविमुक्तये॥६७॥
तिलदर्भाम्बुभिः कार्यं तर्पणं द्विजभोजनम्।
कृशरान्नं स्वयं चापि तदेवाश्नीत वाग्यतः॥६८॥

Details

  • References
    • Naradiya Puranam, Adhyaaya 123
  • Edit config file
  • Tags: CommonFestivals

सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:30→18:11

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḷakku, lighting ghee lamps in flour.

Details

तपो-मासः/शिशिरऋतुः

  • 13:59→

Beginning of tapō-māsaḥ, marked by the transit of Sun into kumbha-rāshī. Also marks the end of śiśirar̥tuḥ and the beginning of vasantar̥tuḥ. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details