2023-01-23

(चि॰)

माघः-11-02 ,मकरः-श्रविष्ठा🌛🌌 , मकरः-उत्तराषाढा-10-09🌞🌌 , तपः-11-04🌞🪐 , सोमः

  • Indian civil date: 1944-11-03, Islamic: 1444-07-01 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►18:43; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►24:24*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — व्यतीपातः►25:24*; वरीयान्►
  • २|🌛-🌞|करणम् — बालवम्►08:33; कौलवम्►18:43; तैतिलम्►28:59*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-126.02° → -125.13°), शनिः (-22.05° → -21.15°), शुक्रः (-22.20° → -22.43°), बुधः (23.36° → 23.80°), गुरुः (-61.69° → -60.85°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:31🌞-18:12🌇
चन्द्रः ⬆07:56 ⬇19:58
शनिः ⬆08:11 ⬇19:45
गुरुः ⬆10:25 ⬇22:27
मङ्गलः ⬆14:17 ⬇02:57*
शुक्रः ⬆08:12 ⬇19:48
बुधः ⬇16:28 ⬆05:13*
राहुः ⬆12:23 ⬇00:48*
केतुः ⬇12:23 ⬆00:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:06; मध्याह्नः—12:31-13:56; अपराह्णः—15:22-16:47; सायाह्नः—18:12-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:54; अपराह्णः-मु॰2—14:25-15:10; सायाह्नः-मु॰2—16:41-17:27; सायाह्नः-मु॰3—17:27-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:47

  • राहुकालः—08:15-09:40; यमघण्टः—11:06-12:31; गुलिककालः—13:56-15:22

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • चन्द्र-दर्शनम्, व्यतीपात-श्राद्धम्

चन्द्र-दर्शनम्

  • 18:12→19:58

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details