2023-01-27

(चि॰)

माघः-11-06 ,मीनः-रेवती🌛🌌 , मकरः-श्रवणः-10-13🌞🌌 , तपः-11-08🌞🪐 , शुक्रः

  • Indian civil date: 1944-11-07, Islamic: 1444-07-05 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►09:10; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — रेवती►18:35; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सिद्धः►13:18; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►09:10; गरजा►20:50; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-23.12° → -23.35°), गुरुः (-58.33° → -57.49°), शनिः (-18.45° → -17.55°), मङ्गलः (-122.52° → -121.68°), बुधः (24.66° → 24.81°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:32🌞-18:14🌇
चन्द्रः ⬆11:01 ⬇23:42
शनिः ⬆07:57 ⬇19:31
गुरुः ⬆10:11 ⬇22:14
मङ्गलः ⬆14:03 ⬇02:44*
शुक्रः ⬆08:14 ⬇19:53
बुधः ⬇16:25 ⬆05:10*
राहुः ⬆12:06 ⬇00:31*
केतुः ⬇12:06 ⬆00:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:49; सायाह्नः—18:14-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:43-17:28; सायाह्नः-मु॰3—17:28-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—11:06-12:32; यमघण्टः—15:23-16:49; गुलिककालः—08:15-09:41

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्

उत्सवाः

  • तै-वॆळ्ळिक्किऴमै, भृगुरेवती-योगः, मन्वादिः-(वैवस्वतः-[७])

भृगुरेवती-योगः

When Revati nakshatra falls on a Friday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

मन्वादिः-(वैवस्वतः-[७])

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḷakku, lighting ghee lamps in flour.

Details