2023-02-01

(चि॰)

माघः-11-11 ,वृषभः-मृगशीर्षम्🌛🌌 , मकरः-श्रवणः-10-18🌞🌌 , तपः-11-13🌞🪐 , बुधः

  • Indian civil date: 1944-11-12, Islamic: 1444-07-10 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►14:02; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►27:21*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — माहेन्द्रः►11:25; वैधृतिः►
  • २|🌛-🌞|करणम् — भद्रा►14:02; बवम्►27:13*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनिः (-13.96° → -13.06°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-54.17° → -53.34°), शुक्रः (-24.26° → -24.49°), मङ्गलः (-118.39° → -117.59°), बुधः (24.88° → 24.79°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:16🌇
चन्द्रः ⬆14:47 ⬇04:00*
शनिः ⬆07:40 ⬇19:14
गुरुः ⬆09:55 ⬇21:58
मङ्गलः ⬆13:47 ⬇02:29*
शुक्रः ⬆08:16 ⬇19:59
बुधः ⬇16:27 ⬆05:11*
राहुः ⬆11:45 ⬇00:11*
केतुः ⬇11:45 ⬆00:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—12:33-13:59; यमघण्टः—08:15-09:41; गुलिककालः—11:07-12:33

  • शूलम्—उदीची (►12:56); परिहारः–क्षीरम्

उत्सवाः

  • मैसूरु-कृष्ण-राजस्याभिषेकः #१२८, वैधृति-श्राद्धम्, सर्व-जया/भैमी-एकादशी

मैसूरु-कृष्ण-राजस्याभिषेकः #१२८

Event occured on 1895-02-01 (gregorian).

4th kRShNa-rAja-vaDiya, rAjarShi, ascends the throne

Details

सर्व-जया/भैमी-एकादशी

The Shukla-paksha Ekadashi of māgha month is known as bhaimī-ēkādaśī. If this coincides with the nakshatram Punarvasu, the tithi is even more special and is known by the appellation jayā.

एकादश्यां यदा ऋक्षं शुक्लपक्षे पुनर्वसुः।
नाम्ना सा च जया ख्याता तिथीनामुत्तमा तिथिः।
तामुपोष्य नरः पापान्मुच्यते नात्र संशयः॥
–पद्मपुराणे

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details