2023-02-02

(चि॰)

माघः-11-12 ,मिथुनम्-आर्द्रा🌛🌌 , मकरः-श्रवणः-10-19🌞🌌 , तपः-11-14🌞🪐 , गुरुः

  • Indian civil date: 1944-11-13, Islamic: 1444-07-11 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►16:26; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►30:16*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वैधृतिः►12:08; विष्कम्भः►
  • २|🌛-🌞|करणम् — बालवम्►16:26; कौलवम्►29:41*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनिः (-13.06° → -12.17°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-53.34° → -52.52°), बुधः (24.79° → 24.67°), शुक्रः (-24.49° → -24.71°), मङ्गलः (-117.59° → -116.81°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:17🌇
चन्द्रः ⬆15:37 ⬇04:48*
शनिः ⬆07:36 ⬇19:10
गुरुः ⬆09:51 ⬇21:55
मङ्गलः ⬆13:44 ⬇02:26*
शुक्रः ⬆08:16 ⬇20:00
बुधः ⬇16:28 ⬆05:12*
राहुः ⬆11:41 ⬇00:06*
केतुः ⬇11:41 ⬆00:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—13:59-15:25; यमघण्टः—06:49-08:15; गुलिककालः—09:41-11:07

  • शूलम्—दक्षिणा (►14:27); परिहारः–तैलम्

उत्सवाः

  • तालिकोट-युद्धम् #४५८, तिलपद्म-द्वादशी/तिलोत्पत्ति, भीष्म-द्वादशी, वराह-द्वादशी, शाहाजी-मृत्युः #३५९

भीष्म-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

शाहाजी-मृत्युः #३५९

Event occured on 1664-02-02 (gregorian). Julian date was converted to Gregorian in this reckoning.

shAhaji father of shivAjI died

Details

तालिकोट-युद्धम् #४५८

Event occured on 1565-02-02 (gregorian). Julian date was converted to Gregorian in this reckoning.

battle of tAlikoTa. jihAdi forces won a major victory against the forces of vijayanagara and beheaded rAmarAya - thanks supposedly in part to betrayal by two muslim generals.

Details

तिलपद्म-द्वादशी/तिलोत्पत्ति

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Mahavishnu created black sesame by extreme tapaḥ on this day; light tila dīpam and offer tilānnam naivēdyam.

माघे तु शुक्लद्वादश्यां यतो हि भगवान् पुर।
तिलान् उत्पादयामास तपः कृत्वा सुदारुणम्॥
तिलानामाधिपत्ये तु विष्णुस्तत्र कृतः सुरैः।
तस्यामुपोषितः बातस्तिलैस्तस्यां यजेद्धरिम्॥
तिलतैलेन दीपाश्च देया देवगृहेषु च।
निवेदयत्तिलानेव होतव्याश्च तथा तिलाः॥
तिलान्दत्त्वा च विप्रेभ्यो भक्षयेच्च तिलानिह।

Details

वराह-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details