2023-02-03

(चि॰)

माघः-11-13 ,मिथुनम्-पुनर्वसुः🌛🌌 , मकरः-श्रवणः-10-20🌞🌌 , तपः-11-15🌞🪐 , शुक्रः

  • Indian civil date: 1944-11-14, Islamic: 1444-07-12 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►18:58; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — विष्कम्भः►12:57; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►18:58; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनिः (-12.17° → -11.27°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-116.81° → -116.03°), बुधः (24.67° → 24.50°), गुरुः (-52.52° → -51.70°), शुक्रः (-24.71° → -24.94°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:17🌇
चन्द्रः ⬆16:27 ⬇05:35*
शनिः ⬆07:33 ⬇19:07
गुरुः ⬆09:48 ⬇21:51
मङ्गलः ⬆13:41 ⬇02:23*
शुक्रः ⬆08:16 ⬇20:01
बुधः ⬇16:30 ⬆05:13*
राहुः ⬆11:37 ⬇00:02*
केतुः ⬇11:37 ⬆00:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:25-16:51; गुलिककालः—08:15-09:41

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्

उत्सवाः

  • तारापुर-दुर्ग-जयः #२८४, तै-वॆळ्ळिक्किऴमै, देवी-पर्व-११, माघ-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः, वराह-कल्पादिः, शुक्रवार-शुक्ल-प्रदोष-व्रतम्

देवी-पर्व-११

Observed on Śukla-Caturdaśī tithi of Māghaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

माघ-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः

Observed on Śukla-Trayōdaśī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Last three days of māgha-māsaḥ are especially sacred. By means of baths in Māgha, calamities perish. By means of baths in Māgha sins perish. Māgha is superior to all sacrifices, and gives the fruit of (all kinds of) charity. Māgha roars (louder) than sacrifices. Māgha roars (louder) than yōga. And O vidyādhara, Māgha roars (louder) than severe penance. The fruit which men obtain by (observing) restraints for ten years at Puṣkara, Kurukṣetra, Brahmāvarta having profuse water, at Avimukta, Prayāga, confluence of Gaṅgā and the ocean, is obtained by bathing for three days in Māgha! There is no doubt! Those, in whose mind there is, for a long time, interest in heaven, should bathe in water anywhere when the Sun is in makara. Those who desire to have qualities like (long) life, (good) health, wealth, handsomeness, good fortune, should not give up bathing in Māgha. So also those who are afraid of hell, of poverty that is heaped, should by all means bathe in the month of Māgha. O best king, for washing off the mud of poverty, sins and bad luck, there is no other remedy than a bath in Māgha. Acts done without faith give small fruits. (But) a bath in Māgha gives the entire fruit. He who, with or without a desire, bathes anywhere outside (his house) in water, does not have sorrows in this or in the next world. As in the two fortnights the Moon waxes and wanes, in the same way in Māgha sins decrease and the heap of religious merit increases. As various gems come up from a mine, so religious merit of men springs up due to a bath in Māgha. As the desire-yielding cow fulfils the desire, or the desire-yielding gem gives the desired object, so a bath in Māgha fulfils all desires in the world. Penance is the best in Kṛtayuga, knowledge in Tretā-yuga, sacrifice in Dvāpara, knowledge (devotion?) in Kaliyuga, and Māgha in all the ages. The bath in Māgha, O king, showers with the streams of merit all the castes and the stages of life. (Translation: https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365704.html)

माघस्नानैर्विपन्नाशो माघस्नानैरघक्षयः।
सर्वव्रताधिको माघः सर्वदानफलप्रदः॥६७॥
माघो गर्जति यज्ञेभ्यो माघो योगाच्च गर्जति।
तीव्राच्च तपसो माघो भो विद्याधर गर्जति॥६८॥
पुष्करे च कुरुक्षेत्रे ब्रह्मावर्ते पृथूदके।
अविमुक्ते प्रयागे च गङ्गासागरसङ्गमे॥६९॥
यत्फलं दशभिर्वर्षैः प्राप्यते नियमैर्नरैः।
तत्फलं प्राप्यते माघे त्र्यहस्नानान्न संशयः॥७०॥
स्वर्गभोगे चिरं वासो येषां मनसि वर्तते।
यत्र क्वापि जले तैस्तु स्नातव्यं मृगभास्करे॥७१॥
आयुरारोग्यसम्पत्तौ रूपे सुभगता गुणे।
येषां मनोरथस्तैस्तु स्नातव्यं मृगभास्करे॥
ये तु बिभ्यति नरकात् दारिद्याब्धेस्त्रसन्ति ये।
सर्वथा तैः प्रयत्नेन स्नातव्यं मृगभास्करे॥७३॥
दारिद्र्यपापदौर्भाग्यपङ्कप्रक्षालनाय वै।
माघस्नानान्न चान्योऽस्ति ह्युपायः सुरसत्तम॥७४॥
श्रद्धाहीनानि कर्माणि कृतान्यल्पफलानि वै।
फलं ददाति सम्पूर्णं माघस्नानं यथाविधि॥७५॥
अकामो वा सकामो वा यत्र क्वापि बहिर्जले।
इहामुत्र च दुःखानि माघस्नायी न पश्यति॥७६॥
पक्षद्वये यथा चन्द्रः क्षीयते वर्धते तथा।
पातकं क्षीयते माघे पुण्यराशिर्विवर्धते॥७७॥
यथाऽब्धौ खलु जायन्ते रत्नानि विविधानि च।
आयुर्वित्तं कलत्रादिसम्पदो माघतस्तथा॥७८॥
कामधेनुर्यथा कामं चिन्तामणिश्च चिन्तितम्।
माघस्नानं ददातीह तद्वत्सर्वमनोरथान्॥७९॥
कृते तपः परं ज्ञानं त्रेतायां यजनं तथा।
द्वापरे च कलौ दानं माघः सर्वयुगेषु च॥८०॥
सर्वेषां सर्ववर्णानामाश्रमाणां च सर्वदा|
माघस्नानं हि धर्मस्य धाराभिः खलु वर्षति॥८१॥

Details

  • References
    • Padma Puranam - Uttara Khanda - Adhyaya 221
  • Edit config file
  • Tags: LessCommonFestivals

तारापुर-दुर्ग-जयः #२८४

Event occured on 1739-02-03 (gregorian).

Marathas captured Tarapur fort. Congratulations poured on Chimaji Appa! Khandoji Mankar and other Maratha commanders and unit of artillery fired shots to celebrate the victory! After the fall of Tarapur on 3 Feb 1739 Chimaji Appa immediately sent force of 4000 infantry & 5000 cavalry to capture Asheri under Haripant.

Marathas employed 30 cannons against the fort and made heavy bombardment on the fort resulting in damages to the fortification. But, Portuguese continued their defence. The Marathas, seeing no sign of Portuguese surrender, decided to mine the fort. Baji Bhivrao, Ramchandra Hari, Baloji Chandrao, Malharrao Holkar, Ranoji Shinde, Yashwantrao Pawar were the prominent Maratha Sardars in this action. Finally the mines exploded resulting in destruction of fort & bastion, allowing Marathas to enter the Fort!

Baji Bhivrao Retrekar, a leading Maratha commander of Peshwa Bajirao I led the attack from the front, when a bullet struck in his mouth & he was killed. Baji Bhivrao Retrekar was considered ‘own brother’ by Peshwa Bajirao in a letter. The Portuguese Captain of Tarapore Luiz Veleso Machado also died while fighting. There were many Portuguese women in the fort who were made captive but Chimaji gave them very decent treatment, according to a Portuguese chronicler.

Context: Asheri Fort, another strategically important fort, is in Palghar district (Maharashtra). Asheri was sieged by Maratha Commander Pantaji Moreshwar. But Portuguese held onto the fort because they were gaining enough supplies from Tarapur outpost. Unless Tarapur was captured, Asheri was difficult to capture.

Details

तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḷakku, lighting ghee lamps in flour.

Details

वराह-कल्पादिः

Observed on Śukla-Trayōdaśī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

varāha-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

शुक्रवार-शुक्ल-प्रदोष-व्रतम्

  • 18:17→19:51

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Sunday, and is suitable for starting the vratam, for saubhāgyastrīsamr̥ddhyartham.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥
यदा त्रयोदशी शुक्ला मन्दवारेण संयुता।
आरब्धव्यं व्रतं तत्र सन्तानफलसिद्धये॥
सौभाग्यस्त्रीसमृद्ध्यर्थं शुक्रवारेण संयुता॥

Details