2023-02-06

(चि॰)

माघः-11-16 ,कर्कटः-आश्रेषा🌛🌌 , मकरः-श्रवणः-10-23🌞🌌 , तपः-11-18🌞🪐 , सोमः

  • Indian civil date: 1944-11-17, Islamic: 1444-07-15 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►26:19*; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►15:01; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►19:19; श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सौभाग्यः►15:21; शोभनः►
  • २|🌛-🌞|करणम् — बालवम्►13:09; कौलवम्►26:19*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनिः (-9.49° → -8.59°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-50.06° → -49.24°), शुक्रः (-25.39° → -25.62°), मङ्गलः (-114.50° → -113.74°), बुधः (24.09° → 23.84°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — धनुः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:48-12:33🌞-18:18🌇
चन्द्रः ⬇07:00 ⬆18:55
शनिः ⬆07:22 ⬇18:56
गुरुः ⬆09:38 ⬇21:42
मङ्गलः ⬆13:33 ⬇02:15*
शुक्रः ⬆08:17 ⬇20:05
बुधः ⬇16:34 ⬆05:16*
राहुः ⬆11:25 ⬇23:50
केतुः ⬇11:25 ⬆23:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:18-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—08:14-09:41; यमघण्टः—11:07-12:33; गुलिककालः—14:00-15:26

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details