2023-02-13

(चि॰)

माघः-11-22 ,तुला-विशाखा🌛🌌 , कुम्भः-श्रविष्ठा-11-01🌞🌌 , तपः-11-25🌞🪐 , सोमः

  • Indian civil date: 1944-11-24, Islamic: 1444-07-22 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►09:46; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — विशाखा►26:33*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►09:26; माघः►

  • 🌛+🌞योगः — वृद्धिः►14:13; ध्रुवः►
  • २|🌛-🌞|करणम् — बवम्►09:46; बालवम्►21:30; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शनिः (-3.24° → -2.35°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-26.97° → -27.20°), बुधः (21.86° → 21.46°), गुरुः (-44.38° → -43.58°), मङ्गलः (-109.39° → -108.69°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — कुम्भः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:46-12:33🌞-18:21🌇
चन्द्रः ⬇11:37 ⬆00:40*
शनिः ⬆06:58 ⬇18:32
गुरुः ⬆09:15 ⬇21:20
मङ्गलः ⬆13:13 ⬇01:56*
शुक्रः ⬆08:18 ⬇20:12
बुधः ⬇16:48 ⬆05:26*
राहुः ⬆10:56 ⬇23:21
केतुः ⬇10:56 ⬆23:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—08:13-09:40; यमघण्टः—11:07-12:33; गुलिककालः—14:00-15:27

  • शूलम्—प्राची (►09:51); परिहारः–दधि

उत्सवाः

  • कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, पञ्च-पर्व-पूजा (अष्टमी), माघ-अष्टका-श्राद्धम्, शबरी-जयन्ती, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 06:46→15:50

Kumbha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Perform danam of hay, grass, food and pure water to cows.

कुम्भप्रवेशे दानं तु गवाम् अम्बु तृणस्य च॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

माघ-अष्टका-श्राद्धम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:46→12:33

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

शबरी-जयन्ती

Observed on Kr̥ṣṇa-Saptamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details