2023-02-16

(चि॰)

माघः-11-26 ,धनुः-मूला🌛🌌 , कुम्भः-श्रविष्ठा-11-04🌞🌌 , तपः-11-28🌞🪐 , गुरुः

  • Indian civil date: 1944-11-27, Islamic: 1444-07-25 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►26:49*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मूला►22:51; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — हर्षणः►07:00; वज्रम्►27:32*; सिद्धिः►
  • २|🌛-🌞|करणम् — बवम्►16:15; बालवम्►26:49*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शनिः (-0.58° → 0.31°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (20.60° → 20.15°), गुरुः (-41.97° → -41.17°), मङ्गलः (-107.31° → -106.63°), शुक्रः (-27.64° → -27.87°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:45-12:33🌞-18:22🌇
चन्द्रः ⬇14:22 ⬆03:41*
शनिः ⬆06:47 ⬇18:22
गुरुः ⬆09:06 ⬇21:11
मङ्गलः ⬆13:06 ⬇01:48*
शुक्रः ⬆08:19 ⬇20:15
बुधः ⬇16:55 ⬆05:31*
राहुः ⬆10:44 ⬇23:08
केतुः ⬇10:44 ⬆23:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:55; सायाह्नः—18:22-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:31; प्रातः-मु॰2—07:31-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—14:00-15:27; यमघण्टः—06:45-08:12; गुलिककालः—09:39-11:06

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्

उत्सवाः

  • स्मार्त-विजया-एकादशी

स्मार्त-विजया-एकादशी

The Krishna-paksha Ekadashi of māgha month is known as vijayā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details