2023-02-20

(चि॰)

माघः-11-30 ,कुम्भः-श्रविष्ठा🌛🌌 , कुम्भः-शतभिषक्-11-08🌞🌌 , तपस्यः-12-02🌞🪐 , सोमः

  • Indian civil date: 1944-12-01, Islamic: 1444-07-29 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►12:35; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►11:44; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — परिघः►11:00; शिवः►
  • २|🌛-🌞|करणम् — नाग►12:35; किंस्तुघ्नः►22:48; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शनिः (2.98° → 3.86°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (18.68° → 18.16°), शुक्रः (-28.54° → -28.76°), मङ्गलः (-104.63° → -103.97°), गुरुः (-38.78° → -37.99°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:43-12:33🌞-18:23🌇
चन्द्रः ⬇18:37
शनिः ⬇18:08 ⬆06:29*
गुरुः ⬆08:53 ⬇20:59
मङ्गलः ⬆12:56 ⬇01:39*
शुक्रः ⬆08:19 ⬇20:19
बुधः ⬇17:05 ⬆05:38*
राहुः ⬆10:27 ⬇22:52
केतुः ⬇10:27 ⬆22:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:11; साङ्गवः—09:38-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—08:11-09:38; यमघण्टः—11:06-12:33; गुलिककालः—14:00-15:28

  • शूलम्—प्राची (►09:50); परिहारः–दधि

उत्सवाः

  • दर्भ-सङ्ग्रह आर्तव-चान्द्रः ११, दर्श-स्थालीपाकः, दर्शेष्टिः, पिण्ड-पितृ-यज्ञः, माघ-स्नानपूर्तिः, सोमवती अमावास्या

दर्भ-सङ्ग्रह आर्तव-चान्द्रः ११

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/paraviddha).

उचितदिनानि

हारितो माघे नभस्य् (श्रावणे) च +अमावास्ये प्रशंसति।
अत्र +आर्तवमास उच्यते ऽयनारम्भसमीपवर्ती।
तत्र सौरमासम् अनुसरन्ति द्राविडाः।

माघे नभस्य् अमा या स्यात् तस्यां दर्भोच्चयो मतः।
अयातयामास् ते दर्भाः नियोज्यास् स्युः पुनः पुनः॥

मन्त्रः

विरिञ्चिना सहोत्पन्न
परमेष्ठि निसर्गज।
नुद सर्वाणि पापानि
दर्भ स्वस्तिकरो मम॥

Source: TW

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

माघ-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

देवैस्तेजः परिक्षिप्तं माघमासे स्वकं जले।
तस्माज्जलं माघमासे पावनं हि विशेषतः॥
—नारदमहापुराणे उत्तरार्धे ३१.१०
तन्नास्ति पातकं यत्तु माघस्नानं न शोधयेत्।
अग्निप्रवेशादधिकं माघोषस्येव मज्जनम्॥
—नारदमहापुराणे उत्तरार्धे ३१.१६
पावका इव दीप्यन्ते माघस्नानैर्नरोत्तमाः।
विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चन्द्रमाः॥
—पाद्मे महापुराणे उत्तरखण्डे १२६.३२
एकविंशकुलैः सार्द्धं भोगान् भुक्त्वा यथेप्सितान्।
माघमास्युषसि स्नात्वा विष्णुलोकं स गच्छति॥
—श्रीभविष्यमहापुराणे उत्तरपर्वणि १२२.३४
कावेरी तुङ्गभद्रा च यास्तथान्याः समुद्रगाः।
तासु स्नायी नरो याति स्वर्गलोकं विकल्मषः॥
—नारदमहापुराणे उत्तरार्धे ६३.३०

तपस्यर्कोदये नद्यां स्नात्वाऽहं विधिपूर्वकम्।
माधवाय ददामीदम् अर्घ्यं धर्मार्थ-सिद्धिदम्॥
माधवाय नमः इदमर्घ्यम्। माधवाय नमः इदमर्घ्यम्। माधवाय नमः इदमर्घ्यम्।

सवित्रे प्रसवित्रे च परं धाम्ने नमोऽस्तु ते।
त्वत्तेजसा परिभ्रष्टं पापं यातु सहस्रधा॥
सवित्रे नमः इदमर्घ्यम्। सवित्रे नमः इदमर्घ्यम्। सवित्रे नमः इदमर्घ्यम्।

यदनेकजनुर्जन्यं यज्ज्ञानाज्ञानतः कृतम्।
त्वत्तेजसा हतं चास्तु तत्तु पापं सहस्रधा॥
सवित्रे नमः इदमर्घ्यम्। सवित्रे नमः इदमर्घ्यम्। सवित्रे नमः इदमर्घ्यम्।

दिवाकर जगन्नाथ प्रभाकर नमोस्तु ते।
परिपूर्णं कुरुष्वेदं माघस्नानं महाव्रतम्॥

Details

पिण्ड-पितृ-यज्ञः

Observed on Amāvāsyā tithi of every (lunar) month (Sūryōdayaḥ/paraviddha).

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

सोमवती अमावास्या

amāvāsyā on a Monday is as sacred as a solar eclipse. Particularly good for performing pradakshinam of Pippala tree.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः॥
अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम्।
शत्रूनाम् च समुत्पन्नम् अश्वत्थ शमयस्व मे॥

दुःस्वप्नं दुष्टचिन्तां च दुष्टज्वरपराभवान्।
विलयं नय पापानि पिप्पल त्वं हरिप्रिय॥
—स्कन्दपुराणे नागरखण्डे

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details