2023-02-26

(चि॰)

फाल्गुनः-12-07 ,मेषः-कृत्तिका🌛🌌 , कुम्भः-शतभिषक्-11-14🌞🌌 , तपस्यः-12-08🌞🪐 , भानुः

  • Indian civil date: 1944-12-07, Islamic: 1444-08-05 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►24:59*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►29:17*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — माहेन्द्रः►16:23; वैधृतिः►
  • २|🌛-🌞|करणम् — गरजा►12:33; वणिजा►24:59*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनिः (8.30° → 9.18°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-29.86° → -30.08°), मङ्गलः (-100.79° → -100.17°), गुरुः (-34.05° → -33.27°), बुधः (15.30° → 14.68°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — मकरः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:40-12:32🌞-18:24🌇
चन्द्रः ⬆11:07 ⬇00:11*
शनिः ⬇17:48 ⬆06:08*
गुरुः ⬆08:34 ⬇20:40
मङ्गलः ⬆12:41 ⬇01:25*
शुक्रः ⬆08:20 ⬇20:26
बुधः ⬇17:21 ⬆05:49*
राहुः ⬆10:02 ⬇22:27
केतुः ⬇10:02 ⬆22:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:46

  • राहुकालः—16:56-18:24; यमघण्टः—12:32-14:00; गुलिककालः—15:28-16:56

  • शूलम्—प्रतीची (►11:22); परिहारः–गुडम्

उत्सवाः

  • कृत्तिका-व्रतम्, त्रिपुष्कर-योगः, नन्दा-सप्तमी, विजया-भानुसप्तमी, सावर्कर-वीरस्य प्रायोपवेशः #५७

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

नन्दा-सप्तमी

Observed on Śukla-Saptamī tithi of Phālgunaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

सावर्कर-वीरस्य प्रायोपवेशः #५७

Event occured on 1966-02-26 (gregorian).

On this day, vIra sAvarkara fasted to death (unlike dramabaazi seen in recent years). Besides inspiring the likes of rAjaguru and madana lAla Dhingra, he worked for hindu recruitment into british military, which proved crucial during the partition.

Details

त्रिपुष्कर-योगः

  • 06:40→00:59

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

विजया-भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya. When śukla saptamī is present at sunrise, it is called vijayā.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details