2023-03-01

(चि॰)

फाल्गुनः-12-10 ,मिथुनम्-मृगशीर्षम्🌛🌌 , कुम्भः-शतभिषक्-11-17🌞🌌 , तपस्यः-12-11🌞🪐 , बुधः

  • Indian civil date: 1944-12-10, Islamic: 1444-08-08 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►09:50; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — प्रीतिः►16:58; आयुष्मान्►
  • २|🌛-🌞|करणम् — तैतिलम्►17:27; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.39° → 12.71°), शनिः (10.95° → 11.83°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-98.95° → -98.35°), शुक्रः (-30.52° → -30.74°), गुरुः (-31.70° → -30.92°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:39-12:32🌞-18:24🌇
चन्द्रः ⬆13:32 ⬇02:44*
शनिः ⬇17:38 ⬆05:58*
गुरुः ⬆08:24 ⬇20:31
मङ्गलः ⬆12:34 ⬇01:18*
शुक्रः ⬆08:20 ⬇20:29
बुधः ⬇17:30 ⬆05:55*
राहुः ⬆09:50 ⬇22:14
केतुः ⬇09:50 ⬆22:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:07; साङ्गवः—09:35-11:03; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—12:32-14:00; यमघण्टः—08:07-09:35; गुलिककालः—11:03-12:32

  • शूलम्—उदीची (►12:55); परिहारः–क्षीरम्

उत्सवाः

  • शिवराजो जातः #३९३

शिवराजो जातः #३९३

Event occured on 1630-03-01 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day was born the great rAjan shivAjI (It was phAlguna k3), about whom bhUShaNa wrote “चारौ वर्ण धर्म छोडि
कलमा नेवाज पढि
सिवाजी न होतो तौ
सुनति होत सबकी” 🙏🙏

Source of the date are two close contemporary sources: jedhe shekavali and shivabharat.

Details