2023-03-03

(चि॰)

फाल्गुनः-12-11 ,मिथुनम्-पुनर्वसुः🌛🌌 , कुम्भः-शतभिषक्-11-19🌞🌌 , तपस्यः-12-13🌞🪐 , शुक्रः

  • Indian civil date: 1944-12-12, Islamic: 1444-08-10 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►09:11; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►15:41; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सौभाग्यः►18:41; शोभनः►
  • २|🌛-🌞|करणम् — भद्रा►09:11; बवम्►22:28; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.02° → 11.31°), शनिः (12.72° → 13.60°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-97.75° → -97.16°), शुक्रः (-30.96° → -31.18°), गुरुः (-30.15° → -29.37°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:38-12:31🌞-18:25🌇
चन्द्रः ⬆15:13 ⬇04:16*
शनिः ⬇17:31 ⬆05:51*
गुरुः ⬆08:18 ⬇20:25
मङ्गलः ⬆12:30 ⬇01:14*
शुक्रः ⬆08:20 ⬇20:31
बुधः ⬇17:37 ⬆05:59*
राहुः ⬆09:42 ⬇22:06
केतुः ⬇09:42 ⬆22:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:06; साङ्गवः—09:35-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:25; प्रातः-मु॰2—07:25-08:12; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:49; मध्यरात्रिः—23:18-01:44

  • राहुकालः—11:03-12:31; यमघण्टः—15:28-16:56; गुलिककालः—08:06-09:35

  • शूलम्—प्रतीची (►11:21); परिहारः–गुडम्

उत्सवाः

  • चित्तोर-मन्दिर-नाशः #३४३, सर्व-आमलकी-एकादशी

चित्तोर-मन्दिर-नाशः #३४३

Event occured on 1680-03-03 (gregorian). Julian date was converted to Gregorian in this reckoning.

On 22 February, the Emperor Aurangzeb, waging a war against udayapura, went to look at Chitor, and by his order the 63 temples of the place were destroyed.

Context

After the death of Maharaja Jaswant Singh of Jodhpur in the Kabul Subah, he tried to eliminate the Rathors of Marwar as a political power in Rajputana. But Maharana Raj Singh of Mewar, in line with the great traditions of his House, came out in open support of the Rathors.. This led to war with both Mewar and Marwar during which the temples built on the bank of Rana’s lake were destroyed by his orders.

Raj Singh opposed Aurangzeb multiple times, once to save the Kishangarh princess Charumati from the Mughals and once by denouncing the Jizya tax levied by Aurangzeb. Chatrapati Shivaji Maharaj had once taunted Aurangzeb by telling him to ask the Rana of Mewar who is the head of the Hindus for Jizya if he had the guts instead of terrorising unarmed citizens.

Details

सर्व-आमलकी-एकादशी

The Shukla-paksha Ekadashi of phālguna month is known as āmalakī-ēkādaśī.

फाल्गुने मासि शुक्लायामेकादश्यां जनार्दनः।
वसत्यामलकीवृक्षे लक्ष्म्या सह जगत्पतिः॥
तत्र सम्पूज्य देवेशं शक्त्या कुर्यात् प्रदक्षिणाम्।
उपोष्य विधिवत् कल्पं विष्णुलोके महीयते॥ (नृसिंहपरिचर्या)

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details