2023-03-04

(चि॰)

फाल्गुनः-12-12 ,कर्कटः-पुष्यः🌛🌌 , कुम्भः-शतभिषक्-11-20🌞🌌 , तपस्यः-12-14🌞🪐 , शनिः

  • Indian civil date: 1944-12-13, Islamic: 1444-08-11 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►11:43; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►18:39; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►30:08*; पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शोभनः►19:33; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवम्►11:43; कौलवम्►24:57*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनिः (13.60° → 14.48°), बुधः (11.31° → 10.58°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-31.18° → -31.39°), मङ्गलः (-97.16° → -96.57°), गुरुः (-29.37° → -28.60°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:37-12:31🌞-18:25🌇
चन्द्रः ⬆16:02 ⬇04:58*
शनिः ⬇17:27 ⬆05:47*
गुरुः ⬆08:14 ⬇20:22
मङ्गलः ⬆12:28 ⬇01:12*
शुक्रः ⬆08:21 ⬇20:32
बुधः ⬇17:40 ⬆06:01*
राहुः ⬆09:38 ⬇22:02
केतुः ⬇09:38 ⬆22:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:06; साङ्गवः—09:34-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:24; प्रातः-मु॰2—07:24-08:12; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:07-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:48; मध्यरात्रिः—23:18-01:44

  • राहुकालः—09:34-11:03; यमघण्टः—14:00-15:28; गुलिककालः—06:37-08:06

  • शूलम्—प्राची (►09:46); परिहारः–दधि

उत्सवाः

  • गोविन्द-महाद्वादशी, जया-महाद्वादशी, नरसिंह-द्वादशी, पयोव्रत-समापनम्, मधुगिरि-ग्रहणम् #२५६, शनिवार-शुक्ल-प्रदोष-व्रतम्

पयोव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

payōvratam observed by Aditi Devi ends today.

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम्।
अर्चयेदरविन्दाक्षं भक्त्या परमयाऽऽन्वितः॥

Details

गोविन्द-महाद्वादशी

Phalguni Dvadashi tithi, combined with Pushya nakshatra.

Details

जया-महाद्वादशी

Dvadashi tithi, combined with Pushya nakshatra.

Details

मधुगिरि-ग्रहणम् #२५६

Event occured on 1767-03-04 (gregorian).

peshvA mAdhavarAv’s forces captured madhugiri in one day (to the astonishment of the enemy) from haidar ali. Hyder Ali had imprisoned Rani of Bednur & her son in that fort. Madhavrao rescued them & sent them to Pune for protection.

Details

नरसिंह-द्वादशी

Observed on Śukla-Dvādaśī tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

शनिवार-शुक्ल-प्रदोष-व्रतम्

  • 18:25→19:56

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Saturday in the bright fortnight — it is the ideal day to start this vratam for obtaining satsantānam.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥
यदा त्रयोदशी शुक्ला मन्दवारेण संयुता।
आरब्धव्यं व्रतं तत्र सन्तानफलसिद्धये॥

Details