2023-03-06

(चि॰)

फाल्गुनः-12-14 ,सिंहः-मघा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-22🌞🌌 , तपस्यः-12-16🌞🪐 , सोमः

  • Indian civil date: 1944-12-15, Islamic: 1444-08-13 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►16:17; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — मघा►24:03*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सुकर्म►20:51; धृतिः►
  • २|🌛-🌞|करणम् — वणिजा►16:17; भद्रा►29:16*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.84° → 9.07°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-27.82° → -27.05°), शनिः (15.37° → 16.25°), मङ्गलः (-95.99° → -95.41°), शुक्रः (-31.61° → -31.83°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:36-12:31🌞-18:25🌇
चन्द्रः ⬆17:39 ⬇06:17*
शनिः ⬇17:20 ⬆05:40*
गुरुः ⬆08:08 ⬇20:16
मङ्गलः ⬆12:23 ⬇01:08*
शुक्रः ⬆08:21 ⬇20:34
बुधः ⬇17:46 ⬆06:05*
राहुः ⬆09:29 ⬇21:53
केतुः ⬇09:29 ⬆21:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:05; साङ्गवः—09:33-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:23; प्रातः-मु॰2—07:23-08:11; साङ्गवः-मु॰2—09:45-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:47; मध्यरात्रिः—23:17-01:43

  • राहुकालः—08:05-09:33; यमघण्टः—11:02-12:31; गुलिककालः—13:59-15:28

  • शूलम्—प्राची (►09:45); परिहारः–दधि

उत्सवाः

  • कुम्भमाघोत्सवः, पञ्च-पर्व-पूजा (पूर्णिमा), प्रतापरावो हतः #३४९, राजारामो जातः #३५३, होलिका-पूर्णिमा

होलिका-पूर्णिमा

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Pradōṣaḥ/paraviddha).

Details

कुम्भमाघोत्सवः

Observed on Maghā nakshatra of Kumbhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

कुम्भसंस्थे दिनकरे पौर्णम्यां पितृदैवते। सकृत्सन्दर्शनात् शम्भो ब्रह्मघ्नकलुषं हर॥ —कुम्भघोण-माहात्म्ये ब्रह्म-प्रार्थना

कुम्भराशौ सूर्ये सति, खे विपरीतदिशि मघासु च चन्द्रमसि सति पर्वेदम्।

एतादृशे दिने दाक्षायणी दक्षेण लब्धा। गुहेन शिवायोपदिष्टश्च प्रणवः। वराहेण पृथिवी चोद्धृता।

कुम्भघोणक्षेत्रे स्नानस्य विशेषः। शिवानुग्रहेण तत्र सर्वा अपि नद्यः पापनिवृत्त्याय आयन्ति।

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

प्रतापरावो हतः #३४९

Event occured on 1674-03-06 (gregorian). Julian date was converted to Gregorian in this reckoning.

pratAparAv gujjar, fine general of shivAjI, died fighting Adil shAhI general Bahlul Khan (as ordered by shivAjI) at Nesari. (To the consternation of Shivaji, Prataprao had released Bahalol Khan along troops and the seized war material, when Bahalol Khan promised not to invade Maratha territories again.) A romantic tale (without evidence) is that pratAprAv rode in heedless after being censured by shivAjI.

Details

राजारामो जातः #३५३

Event occured on 1670-03-06 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day was born Rajaram, 2nd son of Ch Shivaji, who continued the struggle for Swarajya from Ginjee after Sambhaji’s brutal torture and execution for refusing to convert to Islam.

Details