2023-03-09

(चि॰)

फाल्गुनः-12-17 ,कन्या-हस्तः🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-25🌞🌌 , तपस्यः-12-19🌞🪐 , गुरुः

  • Indian civil date: 1944-12-18, Islamic: 1444-08-16 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►20:54; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — हस्तः►29:55*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — गण्डः►21:04; वृद्धिः►
  • २|🌛-🌞|करणम् — तैतिलम्►08:21; गरजा►20:54; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.49° → 6.67°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-32.26° → -32.47°), मङ्गलः (-94.26° → -93.70°), गुरुः (-25.51° → -24.74°), शनिः (18.01° → 18.90°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — वृषभः►. शुक्र — मीनः►. बुध — कुम्भः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:34-12:30🌞-18:26🌇
चन्द्रः ⬇07:32 ⬆20:01
शनिः ⬇17:10 ⬆05:30*
गुरुः ⬆07:58 ⬇20:07
मङ्गलः ⬆12:17 ⬇01:02*
शुक्रः ⬆08:21 ⬇20:37
बुधः ⬇17:57 ⬆06:11*
राहुः ⬆09:17 ⬇21:41
केतुः ⬇09:17 ⬆21:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:22; प्रातः-मु॰2—07:22-08:09; साङ्गवः-मु॰2—09:44-10:31; पूर्वाह्णः-मु॰2—12:06-12:54; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:46; मध्यरात्रिः—23:17-01:42

  • राहुकालः—13:59-15:28; यमघण्टः—06:34-08:03; गुलिककालः—09:32-11:01

  • शूलम्—दक्षिणा (►14:28); परिहारः–तैलम्