2023-03-22

(चि॰)

चैत्रः-01-01 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-08🌞🌌 , मधुः-01-02🌞🪐 , बुधः

  • Indian civil date: 1945-01-01, Islamic: 1444-08-29 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►20:21; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►15:31; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शुक्लः►09:14; ब्राह्मः►30:13*; माहेन्द्रः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►09:33; बवम्►20:21; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.57° → -5.60°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.99° → -35.20°), शनिः (29.48° → 30.37°), मङ्गलः (-87.21° → -86.69°), गुरुः (-15.60° → -14.84°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:26-12:26🌞-18:27🌇
चन्द्रः ⬆06:40 ⬇19:13
शनिः ⬇16:25 ⬆04:44*
गुरुः ⬆07:18 ⬇19:28
मङ्गलः ⬆11:51 ⬇00:37*
शुक्रः ⬆08:25 ⬇20:51
बुधः ⬆06:41 ⬇18:47
राहुः ⬆08:24 ⬇20:47
केतुः ⬇08:24 ⬆20:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:56; साङ्गवः—09:26-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:14; प्रातः-मु॰2—07:14-08:02; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:38; मध्यरात्रिः—23:14-01:38

  • राहुकालः—12:26-13:56; यमघण्टः—07:56-09:26; गुलिककालः—10:56-12:26

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः दर्शे, मोहितशर्मा-वीरगतिः #१४, युगादिः/चान्द्रमान-संवत्सरारम्भः, वसन्तनवरात्र-आरम्भः, श्वेतवराह-कल्पादिः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

मोहितशर्मा-वीरगतिः #१४

Event occured on 2009-03-22 (gregorian).

Major Mohit Sharma, SM (who’d earlier, in the guise of angry young Kashmiri Iftikaar Bhatt had infiltrated Hizbul Mujahideen, dramatically killed jihAdi commanders Abu Sabjar and Abu Torara and escaped), was leading Bravo Assault Team in operations in Kupwara District of North Kashmir. … terrorists fired from three directions indiscriminately. In the heavy exchange of fire, four commandos were wounded immediately. With complete disregard to his safety, he crawled and recovered two soldiers to safety. Unmindful of the overwhelming fire, he threw grenades and killed two terrorists but was shot in the chest. In the brief respite that followed, he kept directing his commandos, in spite of serious injuries. Sensing further danger to his comrades, he charged in a daring close quarter combat killing two more terrorists. His last words to his 2nd in command was, “Make sure not one escapes the net.”

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

वसन्तनवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

शरत्काले महापूजा क्रियते या च वार्षिकी।
वसन्तकाले सा प्रोक्ता कार्या सर्वैः शुभार्थिभिः॥
—मार्कण्डेय-पुराणम् (स्मृतिकौस्तुभे)

Details

युगादिः/चान्द्रमान-संवत्सरारम्भः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

श्वेतवराह-कल्पादिः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

śvēta-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details