2023-03-23

(चि॰)

चैत्रः-01-02 ,मीनः-रेवती🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-09🌞🌌 , मधुः-01-03🌞🪐 , गुरुः

  • Indian civil date: 1945-01-02, Islamic: 1444-09-01 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►18:21; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — रेवती►14:07; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — माहेन्द्रः►27:40*; वैधृतिः►
  • २|🌛-🌞|करणम् — बालवम्►07:16; कौलवम्►18:21; तैतिलम्►29:35*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.60° → -6.62°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-14.84° → -14.09°), मङ्गलः (-86.69° → -86.18°), शनिः (30.37° → 31.25°), शुक्रः (-35.20° → -35.40°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:26🌞-18:27🌇
चन्द्रः ⬆07:25 ⬇20:09
शनिः ⬇16:22 ⬆04:40*
गुरुः ⬆07:14 ⬇19:25
मङ्गलः ⬆11:49 ⬇00:35*
शुक्रः ⬆08:25 ⬇20:52
बुधः ⬆06:44 ⬇18:52
राहुः ⬆08:19 ⬇20:43
केतुः ⬇08:19 ⬆20:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:55; साङ्गवः—09:26-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:13; प्रातः-मु॰2—07:13-08:01; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:37; मध्यरात्रिः—23:14-01:37

  • राहुकालः—13:56-15:26; यमघण्टः—06:25-07:55; गुलिककालः—09:26-10:56

  • शूलम्—दक्षिणा (►14:26); परिहारः–तैलम्

उत्सवाः

  • आन्दोलन-तृतीया, चन्द्र-दर्शनम्, झूलेलाल-जयन्ती, नन्दिमार्ग-हत्या #२०, बालेन्दुव्रतम्, भगतसिंहादि-मारणम् #९२

आन्दोलन-तृतीया

Observed on Śukla-Tr̥tīyā tithi of Caitraḥ (lunar) month (Rātrimānam/puurvaviddha).

Details

बालेन्दुव्रतम्

Observed on Śukla-Dvitīyā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

चैत्रशुक्लद्वितीयायां सम्प्राप्य नृपसत्तम।
दिनावसाने कुर्वीत सम्यक्स्नानं नदीजले॥
बालेन्दुमण्डलं कृत्वा पूजयेच्छेतवर्णकैः।
श्वेतैः पुष्पैः फलैश्चैव परमान्नेन भूरिणा॥
द्राक्षेणेक्षुविकारैश्च शुभ्रेण लवणेन वा।
दिनावसाने देवेशं पूजयेद्वा निशाकरम्॥
अथवा मण्डलं कृत्वा गगनस्थं प्रपूजयेत्।
मण्डले विकल्पः बालेन्दोर्मण्डलं कार्य पूर्णेन्दोर्वेति॥
गगनस्थं ध्यात्वा मण्डले पूजयेदिति तु समम्॥
घृतेन हवनं कृत्वा नक्तं भुञ्जीत वाग्यतः।
ततस्तैले पाचितं तु भक्षयेन सदैव तत्॥
एतद्व्रतं नरः कृत्वा सम्यक् संवत्सरं शुचिः।
सौभाग्यं महदानोति स्वर्गलोकं च गच्छति॥
एतत्पवित्रं रिपुनाशकारि सौभाग्यदं रोगहरं च राजन्।
प्रोक्तं व्रतं यादववंशमुख्य कार्यं प्रयत्नेन तथा स्त्रियाऽपि॥
(सदैवेति संवत्सरं तैलपक्वविवर्जनम्।)
—हेमाद्रौ विष्णुधर्मोत्तरे मार्कण्डेयः (स्मृतिकौस्तुभे)

Details

भगतसिंहादि-मारणम् #९२

Event occured on 1931-03-23 (gregorian).

Bhagat Singh, Shivaram Rajguru, and Sukhdev Thapar were executed by the British on this day.

Context

The trio was found guilty of killing deputy police superintendent JP Saunders in 1928, to avenge the death of Lala Lajpat Rai.

Details

चन्द्र-दर्शनम्

  • 18:27→20:09

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

झूलेलाल-जयन्ती

Observed on Śukla-Dvitīyā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

नन्दिमार्ग-हत्या #२०

Event occured on 2003-03-23 (gregorian).

On this day, jihAdis dressed as army men murdered lined up 11 men, 11 women, and two small boys (belonging to kAshmIri paNDit community) and shot them.

Events

Armed jihAdis came dressed in counterfeit military uniforms at around midnight, lined up 11 men, 11 women, and two small boys (belonging to kAshmIri paNDit community) and shot them. The victims ranged from a 65-year-old man to a 2-year-old boy. The killers allegedly disfigured the bodies of the victims, looted their houses and took away the ornaments from bodies of the dead women.

Context

In 1990, 300,000 to 600,000 Kashmiri Hindus left Kashmir after being selectively targeted by the Islamic militants.

Aftermath

The terror stricken few remaining Hindus decided to leave the area. Three Lashkar-e-Taiba (“Army of the Pure”) militants suspected to be responsible for this massacre were gunned down by Mumbai police on 29 March.

Details