2023-03-28

(चि॰)

चैत्रः-01-07 ,मिथुनम्-मृगशीर्षम्🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-14🌞🌌 , मधुः-01-08🌞🪐 , मङ्गलः

  • Indian civil date: 1945-01-07, Islamic: 1444-09-06 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►19:02; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►17:30; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सौभाग्यः►23:32; शोभनः►
  • २|🌛-🌞|करणम् — वणिजा►19:02; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-11.08° → -10.33°), बुधः (-10.65° → -11.62°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-36.21° → -36.41°), मङ्गलः (-84.15° → -83.65°), शनिः (34.78° → 35.66°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:22-12:24🌞-18:27🌇
चन्द्रः ⬆11:25 ⬇00:38*
शनिः ⬇16:04 ⬆04:22*
गुरुः ⬆06:59 ⬇19:11
मङ्गलः ⬆11:40 ⬇00:26*
शुक्रः ⬆08:27 ⬇20:58
बुधः ⬆06:57 ⬇19:13
राहुः ⬆07:59 ⬇20:22
केतुः ⬇07:59 ⬆20:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:52; साङ्गवः—09:23-10:54; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:10; प्रातः-मु॰2—07:10-07:59; साङ्गवः-मु॰2—09:35-10:24; पूर्वाह्णः-मु॰2—12:00-12:49; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:34; मध्यरात्रिः—23:13-01:36

  • राहुकालः—15:26-16:56; यमघण्टः—09:23-10:54; गुलिककालः—12:24-13:55

  • शूलम्—उदीची (►11:12); परिहारः–क्षीरम्

उत्सवाः

  • द्विपुष्कर-योगः, सूर्यस्य दमनकपूजा

द्विपुष्कर-योगः

  • 06:22→17:30

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. The dvipuṣkara occurs when the bhadrā tithis coincide with the same days as above, but with the dvipāda nakṣatras, which are mr̥gaśīrṣa, chitrā and dhaniṣṭhā. Like the tripuṣkara which gives a three-fold multiplier for śubha and aśubha, the dvipuṣkara has a two-fold effect.

त्रिपुष्कराख्योऽदितिवह्निविश्वद्वीशाजपादर्यमभेषु योगः।
भद्राख्यतिथ्योऽर्ककुजार्कजाश्चेच्छुभाशुभेषु त्रिगुणः प्रदिष्टः॥२६॥
द्विपुष्करो द्विगुणदचित्राचान्द्रवसुष्वपि।
त एव तिथिवाराश्चेद् गुरुर्वा कैश्चिदुच्यते॥२७॥
—मुहूर्तमाला

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

सूर्यस्य दमनकपूजा

Observed on Śukla-Saptamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform pūjā to sūryā using damanaka (dhavana) flowers.

भास्करस्य तु सप्तम्यां पूजां दमनकादिभिः ।
कृत्वा प्राप्नोति भोगादीन् विगतारिर्महातपाः ।
मदनरत्ने देवीपुराणे (स्मृतिकौस्तुभे)

Details