2023-03-30

(चि॰)

चैत्रः-01-09 ,मिथुनम्-पुनर्वसुः🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-16🌞🌌 , मधुः-01-10🌞🪐 , गुरुः

  • Indian civil date: 1945-01-09, Islamic: 1444-09-08 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►23:30; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►22:58; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — अतिगण्डः►24:59*; सुकर्म►
  • २|🌛-🌞|करणम् — बालवम्►10:17; कौलवम्►23:30; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.56° → -13.46°), गुरुः (-9.58° → -8.84°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (36.54° → 37.43°), मङ्गलः (-83.16° → -82.67°), शुक्रः (-36.61° → -36.81°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मीनः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:21-12:24🌞-18:27🌇
चन्द्रः ⬆13:06 ⬇02:12*
शनिः ⬇15:57 ⬆04:15*
गुरुः ⬆06:52 ⬇19:05
मङ्गलः ⬆11:37 ⬇00:22*
शुक्रः ⬆08:28 ⬇21:00
बुधः ⬆07:03 ⬇19:20
राहुः ⬆07:51 ⬇20:14
केतुः ⬇07:51 ⬆20:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:51; साङ्गवः—09:22-10:53; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:09; प्रातः-मु॰2—07:09-07:57; साङ्गवः-मु॰2—09:34-10:23; पूर्वाह्णः-मु॰2—12:00-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:33; मध्यरात्रिः—23:12-01:35

  • राहुकालः—13:55-15:26; यमघण्टः—06:21-07:51; गुलिककालः—09:22-10:53

  • शूलम्—दक्षिणा (►14:25); परिहारः–तैलम्

उत्सवाः

  • वसन्तनवरात्र-समापनम्, श्रीरामनवमी

वसन्तनवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

शरत्काले महापूजा क्रियते या च वार्षिकी।
वसन्तकाले सा प्रोक्ता कार्या सर्वैः शुभार्थिभिः॥
—मार्कण्डेय-पुराणम् (स्मृतिकौस्तुभे)

Details

श्रीरामनवमी

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Madhyāhnaḥ/paraviddha).

चैत्रशुक्लनवम्यां तु मध्याह्ने रघुनन्दनः।
दशाननवधाकाङ्क्षी जज्ञे रामः स्वयं हरिः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals