2023-04-04

(चि॰)

चैत्रः-01-13 ,सिंहः-पूर्वफल्गुनी🌛🌌 , मीनः-रेवती-12-21🌞🌌 , मधुः-01-15🌞🪐 , मङ्गलः

  • Indian civil date: 1945-01-14, Islamic: 1444-09-13 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►08:05; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►09:35; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वृद्धिः►27:36*; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलम्►08:05; गरजा►20:46; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-5.85° → -5.11°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.59° → -17.21°), मङ्गलः (-80.73° → -80.25°), शुक्रः (-37.60° → -37.79°), शनिः (40.96° → 41.85°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — मेषः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:17-12:22🌞-18:28🌇
चन्द्रः ⬆17:08 ⬇05:31*
शनिः ⬇15:40 ⬆03:57*
गुरुः ⬆06:37 ⬇18:50
मङ्गलः ⬆11:28 ⬇00:13*
शुक्रः ⬆08:30 ⬇21:06
बुधः ⬆07:14 ⬇19:37
राहुः ⬆07:30 ⬇19:53
केतुः ⬇07:30 ⬆19:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:49; साङ्गवः—09:20-10:51; मध्याह्नः—12:22-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:06; प्रातः-मु॰2—07:06-07:55; साङ्गवः-मु॰2—09:32-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:30; मध्यरात्रिः—23:11-01:33

  • राहुकालः—15:25-16:56; यमघण्टः—09:20-10:51; गुलिककालः—12:22-13:54

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • मदन-त्रयोदशी

मदन-त्रयोदशी

Observed on Śukla-Trayōdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

चैत्रशुक्लत्रयोदश्यां मदनं चम्पकात्मकम्।
कृत्वा सम्पूज्य यत्नेन वीजयेद्यजनेन तु।
ततः सन्धुक्षितः कामः पुत्रपौत्रसमृद्धिदः॥

Details