2023-04-10

(चि॰)

चैत्रः-01-19 ,वृश्चिकः-अनूराधा🌛🌌 , मीनः-रेवती-12-27🌞🌌 , मधुः-01-21🌞🪐 , सोमः

  • Indian civil date: 1945-01-20, Islamic: 1444-09-19 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शुभकृत्, 🪐🌞- शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►08:37; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►13:38; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — व्यतीपातः►20:08; वरीयान्►
  • २|🌛-🌞|करणम् — बालवम्►08:37; कौलवम्►20:00; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-1.40° → -0.66°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (46.27° → 47.16°), बुधः (-19.16° → -19.28°), मङ्गलः (-77.90° → -77.43°), शुक्रः (-38.74° → -38.92°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:21🌞-18:28🌇
चन्द्रः ⬇09:12 ⬆22:25
शनिः ⬇15:18 ⬆03:36*
गुरुः ⬆06:18 ⬇18:32
मङ्गलः ⬆11:18 ⬇00:03*
शुक्रः ⬆08:34 ⬇21:13
बुधः ⬆07:20 ⬇19:48
राहुः ⬆07:05 ⬇19:28
केतुः ⬇07:05 ⬆19:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:45; साङ्गवः—09:17-10:49; मध्याह्नः—12:21-13:53; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:02; प्रातः-मु॰2—07:02-07:51; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:26; मध्यरात्रिः—23:10-01:31

  • राहुकालः—07:45-09:17; यमघण्टः—10:49-12:21; गुलिककालः—13:53-15:24

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • किलिमनूरु-दुर्ग-ग्रहणम् #२८१, प्राणहिता-अन्त्य-पुष्कर-आरम्भः, वराह-जयन्ती, व्यतीपात-श्राद्धम्

किलिमनूरु-दुर्ग-ग्रहणम् #२८१

Event occured on 1742-04-10 (gregorian).

On this day, a dejected Dutch force, led by Captain Daniel Bergen and Jacob Hinderman, abandoned the Kilimanoor fort - leaving behind ammunition and provisions, diplomatically outmaneouvred by the padmanAbhapura army of mArtANDa varma and abandoned by their erstwhile allies - the rulers of Kollam and Kayamkulam.

The Dutch force retreated to AyirUr, where they were surrounded - but were rescued by ships sent by the malabAr command.

Context

The Dutch had recently lost badly at Colachel. Peace negotiations (conducted in anticipation of Dutch reinforcements under van Imhoff) had failed.

Aftermath

mArtANDa varma’s forces attacked Kollam (defended by soldiers led by achyuta vArriar) in June. Dutch tried to help, but couldn’t. The ruler of Kollam and Kayamkulam agreed to become a tributary of padmanAbhapura, signed a treaty to this effect in September 1742, at Mannar, ceded much territory and paid annual tribute. Further attempts by him to renege with Dutch help were fruitless.

mArtANDa-varma dragged on negotiations with Dutch - ultimately backing out by presenting strict terms as soon as he learned that van Imhoff had not yet departed from Europe - eventually leading to Dutch capitulation.

Details

प्राणहिता-अन्त्य-पुष्कर-आरम्भः

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādya puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to mīna rāśī, puṣkararāja resides in prāṇahitā river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details

वराह-जयन्ती

Observed on Kr̥ṣṇa-Pañcamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः।
यद्रोमगर्तेषु निलिल्युरद्धयस्तस्मै नमः कारणसूकराय ते॥३-१३-३५॥
—श्रीमद्भागवते महापुराणे तृतीयेस्कन्धे त्रयोदशेऽध्याये

चैत्रकृष्णे तु पञ्चम्यां जज्ञे नारायणः स्वयम्।
भुवं वराहरूपेण शृङ्गाभ्यामुदधेर्जलात्॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details