2023-04-16

(चि॰)

चैत्रः-01-26 ,कुम्भः-शतभिषक्🌛🌌 , मेषः-अश्विनी-01-03🌞🌌 , मधुः-01-27🌞🪐 , भानुः

  • Indian civil date: 1945-01-26, Islamic: 1444-09-25 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►18:14; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►28:05*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुक्लः►24:10*; ब्राह्मः►
  • २|🌛-🌞|करणम् — बवम्►07:30; बालवम्►18:14; कौलवम्►29:00*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - गुरुः (3.03° → 3.77°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-39.83° → -40.01°), शनिः (51.59° → 52.48°), मङ्गलः (-75.15° → -74.70°), बुधः (-18.40° → -17.92°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:19🌞-18:29🌇
चन्द्रः ⬇15:06 ⬆03:47*
शनिः ⬇14:57 ⬆03:14*
गुरुः ⬇18:14 ⬆05:56*
मङ्गलः ⬆11:08 ⬇23:52
शुक्रः ⬆08:38 ⬇21:20
बुधः ⬆07:15 ⬇19:45
राहुः ⬆06:41 ⬇19:03
केतुः ⬇06:41 ⬆19:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:42; साङ्गवः—09:14-10:47; मध्याह्नः—12:19-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:59; प्रातः-मु॰2—06:59-07:48; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—16:56-18:29; यमघण्टः—12:19-13:52; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्

उत्सवाः

  • त्रिपुष्कर-योगः, वल्लभाचार्य-जयन्ती #५४५, वासायि-युद्धे प्रथमो जयः #२८६, सर्व-वरूथिनी-एकादशी

सर्व-वरूथिनी-एकादशी

The Krishna-paksha Ekadashi of chaitra month is known as varūthinī-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

त्रिपुष्कर-योगः

  • 04:05→06:09

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

वासायि-युद्धे प्रथमो जयः #२८६

Event occured on 1737-04-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

On the nightfall, a Maratha contingent attacked Portuguese bastion called St Jeronimo. With the proficient use of gun fire & artillery, finally the Marathas won St Jeronimo bastion. Chimaji Appa named St Jeronimo Bastion as ‘Fatteh Buruj’ (Bastion of Victory) as it was the first Bastion won by Marathas during this whole campaign.

Impact

This was part of a war that ended the Portuguese “Generalship of the North”. The resulting treaty ensured that Gentoos (Hindus) inhabiting Goa etc. could again freely practice their religion. The English (having failed to aid Portuguese) hastily sent envoys to draw up friendship treaties with marATha-s. This victory came at a heavy cost (22k soldiers dead) and after a determined campaign of 2 years.

Details

वल्लभाचार्य-जयन्ती #५४५

Observed on Kr̥ṣṇa-Ēkādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4580 (Kali era).

Details