2023-04-19

(चि॰)

चैत्रः-01-29 ,मीनः-रेवती🌛🌌 , मेषः-अश्विनी-01-06🌞🌌 , मधुः-01-30🌞🪐 , बुधः

  • Indian civil date: 1945-01-29, Islamic: 1444-09-28 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►11:24; अमावास्या►
  • 🌌🌛नक्षत्रम् — रेवती►23:52; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वैधृतिः►15:23; विष्कम्भः►
  • २|🌛-🌞|करणम् — शकुनिः►11:24; चतुष्पात्►22:30; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - गुरुः (5.25° → 5.98°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (54.26° → 55.16°), मङ्गलः (-73.80° → -73.36°), शुक्रः (-40.36° → -40.53°), बुधः (-16.64° → -15.84°)

राशयः
शनि — कुम्भः►. गुरु — मीनः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:08-12:18🌞-18:29🌇
चन्द्रः ⬇17:54 ⬆06:01*
शनिः ⬇14:46 ⬆03:03*
गुरुः ⬇18:06 ⬆05:47*
मङ्गलः ⬆11:03 ⬇23:47
शुक्रः ⬆08:40 ⬇21:23
बुधः ⬆07:07 ⬇19:37
राहुः ⬆06:28 ⬇18:51
केतुः ⬇06:28 ⬆18:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:41; साङ्गवः—09:13-10:46; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:08-01:28

  • राहुकालः—12:18-13:51; यमघण्टः—07:41-09:13; गुलिककालः—10:46-12:18

  • शूलम्—उदीची (►12:43); परिहारः–क्षीरम्

उत्सवाः

  • गङ्गा-स्नानम्, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, वैधृति-श्राद्धम्, सर्व-चैत्र-अमावास्या

गङ्गा-स्नानम्

Observed on Kr̥ṣṇa-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

On the Krishna Chaturdashi of Chaitra month, whoever performs snāna in a Shiva Sannidhi, or especially in Ganga, they do not atttain prētatvam.

चैत्रकृष्णचतुर्दश्यां यः स्नायाच्छिवसन्निधौ।
न प्रेतत्वमवाप्नोति गङ्गायां च विशेषतः॥

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सर्व-चैत्र-अमावास्या

amāvāsyā of the chaitra month. On this day, who gives a pot filled with pānakam, he has indeed performed a hundred gayāśrāddham! He also gets the benefit of performing ṣaṇṇavatiśrāddham!

यो दद्याच्चैत्रदर्शे तु कुम्भं पूर्णं तु पानकैः।
गयाश्राद्धशतं तेन कृतमेव न संशयः॥५२॥
कस्तूरी कर्पुरोपेतं मल्लिकोशीरसंयुतम्।
कलशं पानकैः पूर्णं चैत्रदर्शे तु मानवः।
दद्यात्पितॄन्समुद्दिश्य स षण्णवतिदो भवेत्॥५३॥
– स्कन्दपुराणे द्वितीये वैष्णवखण्डे वैशाखमाहात्म्ये तृतीये अध्याये

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details