2023-04-25

(चि॰)

वैशाखः-02-05 ,मिथुनम्-आर्द्रा🌛🌌 , मेषः-अश्विनी-01-12🌞🌌 , माधवः-02-06🌞🪐 , मङ्गलः

  • Indian civil date: 1945-02-05, Islamic: 1444-10-04 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►09:40; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►28:19*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — अतिगण्डः►07:42; सुकर्म►
  • २|🌛-🌞|करणम् — बालवम्►09:40; कौलवम्►22:30; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.43° → -9.09°), गुरुः (9.66° → 10.40°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (59.62° → 60.51°), शुक्रः (-41.36° → -41.52°), मङ्गलः (-71.17° → -70.74°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:17🌞-18:30🌇
चन्द्रः ⬆10:06 ⬇23:18
शनिः ⬇14:25 ⬆02:41*
गुरुः ⬇17:48 ⬆05:28*
मङ्गलः ⬆10:54 ⬇23:37
शुक्रः ⬆08:45 ⬇21:30
बुधः ⬆06:42 ⬇19:11
राहुः ⬇18:26 ⬆05:59*
केतुः ⬆18:26 ⬇05:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:44; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—15:23-16:57; यमघण्टः—09:11-10:44; गुलिककालः—12:17-13:50

  • शूलम्—उदीची (►11:03); परिहारः–क्षीरम्

उत्सवाः

  • रामानुज-जन्म-नक्षत्रम् #१००७, लावण्य-गौरी-व्रतम्, विदुराश्वत्थ-हत्या #८५, षष्ठी-व्रतम्, सर्प-पूजा

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मानं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

लावण्य-गौरी-व्रतम्

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

रामानुज-जन्म-नक्षत्रम् #१००७

Observed on Ārdrā nakshatra of Mēṣaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4118 (Kali era).

Details

सर्प-पूजा

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vishnu’s boon to AdiSesha that humans will worship on this day

Details

विदुराश्वत्थ-हत्या #८५

Event occured on 1938-04-25 (gregorian).

British police shot and killed peaceful protestors intending host the tricolour at vidurAshvattha near GauribidanUr.

Events

Inspired by the Shivapura satyagraha, on April 25, 1938, a group of Indian National Congress leaders and villagers from neighbouring Hindupur and Gauribidanur decided to take out a similar procession at Vidurashwatha. The local jatre was also underway at the time, and had drawn thousands of people. The group planned to hoist the flag among the trees behind the temple. Officials caught wind of the planned dhwaja satyagraha and imposed prohibitory orders in the area. Yet, hundreds waited under the shade of trees in the sun to hoist the flag.

An hour later, a police battalion arrived. From 1.30 pm to 5.30 pm, they fired 96 rounds of bullets. Official British figures say around 10 people were killed. “However, the death of 32 villagers has been documented, including Gowramma, a nine-month pregnant woman,” said C Nagaratna, former school principal and member of the Swatantrya Smaraka Abhivrudhi Samiti, which maintains the museum. Eyewitness accounts estimate that over 100 people were killed that day, she said.

  • Deccan Herald

Aftermath

Several of the bodies were retrieved during the night. Victims were undercounted the next day. A memorial was built at the site in 2009, with names of martyrs engraved on a plaque.

Details