2023-04-26

(चि॰)

वैशाखः-02-06 ,मिथुनम्-पुनर्वसुः🌛🌌 , मेषः-अश्विनी-01-13🌞🌌 , माधवः-02-07🌞🪐 , बुधः

  • Indian civil date: 1945-02-06, Islamic: 1444-10-05 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►11:28; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — सुकर्म►08:03; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►11:28; गरजा►24:31*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - गुरुः (10.40° → 11.13°), बुधः (-9.09° → -7.68°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-70.74° → -70.31°), शनिः (60.51° → 61.41°), शुक्रः (-41.52° → -41.68°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:04-12:17🌞-18:30🌇
चन्द्रः ⬆10:57 ⬇00:06*
शनिः ⬇14:21 ⬆02:38*
गुरुः ⬇17:45 ⬆05:25*
मङ्गलः ⬆10:52 ⬇23:36
शुक्रः ⬆08:46 ⬇21:31
बुधः ⬆06:37 ⬇19:05
राहुः ⬇18:22 ⬆05:55*
केतुः ⬆18:22 ⬇05:55*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:07-01:26

  • राहुकालः—12:17-13:50; यमघण्टः—07:38-09:11; गुलिककालः—10:44-12:17

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्

उत्सवाः

  • गङ्गा-सप्तमी, प्रतापरावेन हुब्लि-ग्रहणम् #३५०, रामानुज-जयन्ती #१००७

गङ्गा-सप्तमी

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

On this saptamī day of the bright fortnight of Vaishakha, Jahnu Maharshi angrily drank up the waters of Ganga, and then discharged her through his right ear, following which She came to be known as Jahnavi. Perform Puja of Ganga Devi, Ganga Snanam. Give away a 1000 pots—performed with bhakti, this vratam liberates seven kulas, taking them to svarga, undoubtedly.

वैशाखशुक्लसतम्यां जह्नुना जाह्नवी स्वयम्।
क्रोधात् पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात्॥१॥
तां तत्र पूजयेत् स्नात्वा प्रत्यूषे विमले जले।
गन्धपुष्पाक्षताद्यैश्च सर्वैरेवोपचारकैः॥१२॥
ततो घटसहस्रं तु देयं गङ्गाव्रते त्विदम्।
भक्त्या कृतं सप्तकुलं नयेत्स्वर्गमसंशयः॥१३॥

Details

  • References
    • Naradiya Puranam, Adhyaya 116
  • Edit config file
  • Tags: PuranaEvents SpecialPuja CommonFestivals

प्रतापरावेन हुब्लि-ग्रहणम् #३५०

Event occured on 1673-04-26 (gregorian). Julian date was converted to Gregorian in this reckoning.

Prataprao General of shivAjI sacked Hubli, plundered the British East India Company’s house and escaped before Muzaffar Khan’s 4k cavalry arrived.

Details

रामानुज-जयन्ती #१००७

Observed on Śukla-Ṣaṣṭhī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4118 (Kali era).

Details