2023-05-01

(चि॰)

वैशाखः-02-11 ,सिंहः-पूर्वफल्गुनी🌛🌌 , मेषः-अपभरणी-01-18🌞🌌 , माधवः-02-12🌞🪐 , सोमः

  • Indian civil date: 1945-02-11, Islamic: 1444-10-10 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►22:10; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►17:49; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ध्रुवः►11:41; व्याघातः►
  • २|🌛-🌞|करणम् — वणिजा►09:23; भद्रा►22:10; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.54° → 0.07°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-68.61° → -68.19°), शुक्रः (-42.30° → -42.44°), गुरुः (14.07° → 14.80°), शनिः (65.00° → 65.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:02-12:16🌞-18:31🌇
चन्द्रः ⬆15:00 ⬇03:27*
शनिः ⬇14:03 ⬆02:19*
गुरुः ⬇17:30 ⬆05:10*
मङ्गलः ⬆10:45 ⬇23:27
शुक्रः ⬆08:50 ⬇21:36
बुधः ⬆06:08 ⬇18:34
राहुः ⬇18:01 ⬆05:35*
केतुः ⬆18:01 ⬇05:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:36; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—07:36-09:09; यमघण्टः—10:43-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • चकि-प्रफुल्ल-वीरगतिः #११५, बुध-जयन्ती, सर्व-मोहिनी-एकादशी

बुध-जयन्ती

Observed on Śukla-Ēkādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

चकि-प्रफुल्ल-वीरगतिः #११५

Event occured on 1908-05-01 (gregorian).

On this day, the 19 years old freedom fighter Prafulla Chaki shot himself in the mouth with his last bullet on being identified and cornered by inspector nandalAl Bandopadhyay.

Aftermath

His accompalice, 18 years old khudIrAm bAsu was hung. They inspired great admiration in Bengal and greater India.

The head of Chaki was severed by him to send to Calcutta for ID. The skull gathered dust in a Calcutta Police almirah well after 1947.

Context

khudIrAm and Prafulla Chaki had tried to assassinate the notorious British judge Douglas Kingsford - but their bomb ended up killing two British women instead.

Influences and early activities

Since school days, he became a revolutionary and enlisted with yugantar party. He loved horse riding and swimming. As an athlete, he was a renowned wrestler, lathikhalowar (stick-fighter).

Details

सर्व-मोहिनी-एकादशी

The Shukla-paksha Ekadashi of vaiśākha month is known as mōhinī-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details