2023-05-08

(चि॰)

वैशाखः-02-18 ,वृश्चिकः-ज्येष्ठा🌛🌌 , मेषः-अपभरणी-01-25🌞🌌 , माधवः-02-19🌞🪐 , सोमः

  • Indian civil date: 1945-02-18, Islamic: 1444-10-17 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►18:19; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►19:08; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शिवः►24:06*; सिद्धः►
  • २|🌛-🌞|करणम् — वणिजा►07:19; भद्रा►18:19; बवम्►29:15*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.48° → 10.92°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (71.30° → 72.21°), मङ्गलः (-65.70° → -65.29°), शुक्रः (-43.28° → -43.40°), गुरुः (19.20° → 19.93°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:59-12:16🌞-18:32🌇
चन्द्रः ⬇08:00 ⬆21:17
शनिः ⬇13:38 ⬆01:53*
गुरुः ⬇17:10 ⬆04:48*
मङ्गलः ⬆10:34 ⬇23:15
शुक्रः ⬆08:56 ⬇21:42
बुधः ⬇17:49 ⬆05:19*
राहुः ⬇17:32 ⬆05:06*
केतुः ⬆17:32 ⬇05:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—07:34-09:08; यमघण्टः—10:42-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची (►09:20); परिहारः–दधि

उत्सवाः

  • एकदन्त-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्, पार्थिव-कल्पादिः, होल्करैः पेशावर-ग्रहणम् #२६५

एकदन्त-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as ēkadanta-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details

होल्करैः पेशावर-ग्रहणम् #२६५

Event occured on 1758-05-08 (gregorian).

Tukoji Rao Holkar defeats the afghAn Durrani Empire at the Battle of Peshawar. He was left there by raghunAth rAv and malharrAv holkar.

Marathas remained in Punjab until Nov 1759.

Details

पार्थिव-कल्पादिः

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

pārthiva-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details