2023-05-09

(चि॰)

वैशाखः-02-19 ,धनुः-मूला🌛🌌 , मेषः-अपभरणी-01-26🌞🌌 , माधवः-02-20🌞🪐 , मङ्गलः

  • Indian civil date: 1945-02-19, Islamic: 1444-10-18 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►16:08; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मूला►17:44; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — सिद्धः►21:13; साध्यः►
  • २|🌛-🌞|करणम् — बालवम्►16:08; कौलवम्►27:00*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.92° → 12.29°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (72.21° → 73.11°), शुक्रः (-43.40° → -43.53°), गुरुः (19.93° → 20.67°), मङ्गलः (-65.29° → -64.88°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मिथुनम्►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:59-12:16🌞-18:32🌇
चन्द्रः ⬇09:00 ⬆22:17
शनिः ⬇13:34 ⬆01:49*
गुरुः ⬇17:07 ⬆04:45*
मङ्गलः ⬆10:33 ⬇23:14
शुक्रः ⬆08:57 ⬇21:43
बुधः ⬇17:43 ⬆05:14*
राहुः ⬇17:28 ⬆05:02*
केतुः ⬆17:28 ⬇05:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—15:24-16:58; यमघण्टः—09:07-10:42; गुलिककालः—12:16-13:50

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • अङ्गारकी-चतुर्थी, बाजी-रावो मृतः #२८३, सती-अनसूया-जयन्ती, सावित्री-व्रतम्

अङ्गारकी-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. Particularly special day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥
यस्मिन्कस्मिन्भवेन्मासि चतुर्थी रविवारयुक्।
साङ्गारका वा विप्रेन्द्र सा विशेषफलप्रदा॥

Details

बाजी-रावो मृतः #२८३

Event occured on 1740-05-09 (gregorian). Julian date was converted to Gregorian in this reckoning.

vaishAkha s13, Raudra Sanvatsar, Saka era bAji rAv 1 dead.

Details

सावित्री-व्रतम्

Observed on Kr̥ṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

सती-अनसूया-जयन्ती

Observed on Kr̥ṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details